पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथम काण्डम् । (१५५) असामः । त्वा । हुविषो । युज़ामि । अश्लोणः। त्वा । धृतेनं जुहोमि । यः । पाशानाम् । पाशा पालः। तुरीयः । देवः। सः । नः । सु-भूतम्।। मा। हह । वृक्षत् ॥ ३॥ भाषार्थ-हे परमेश्वर ! ( अनामः) श्रम रहित मैं (त्या) तुझ को (हविषा) भक्ति से (यजामि ) पूजताई, (अश्लोणः) लंगड़ा न होता हुआ मैं (त्वा ) तुझ को (घृतेन) [शान के ] प्रकाश से [अथवा घृत से ] (जुहोमि) स्वीकार करता हूं। (यः) जो (आशानाम् ) सब दिशाओं में (आशापालः) आशाओं को पालन करने वाला, (तुरीयः) बड़ा वेगवान परमेश्वर [अथवा. चौथा मोक्ष ] ( देवः) प्रकाशमय है , (सः) वह (नः) हमारे लिये (इह) यहां पर (सुभूतम् ) उत्तम ऐश्वर्य (आ+वक्षत् ) पहुंचावे ॥३॥ भावार्थ-जो मनुष्य निरालस्य होकर परमेश्वर की आशा का पालन करते हैं अथवा जो घृत से अग्नि के समान प्रतापी होते हैं वे शीघ्र ही जगदी- श्वर का दर्शन करके [अथवा धर्म, अर्थ, और काम की सिद्धि से पाये हुये चौथे मोक्ष के लाभ से महासमर्थ होजाते हैं ॥३॥ ३-असामः। श्रम तपादयोः-घञ् । शस्य सकारः । श्रमरहितः, स्वेदरहितः । त्वा । त्वाम् , परमेश्वरम् । हविषा । म० १ । भक्त्या । यजामि । पूजयामि । अश्लोण । श्रोण संधाते-राशीकरणे--अच् । रस्य लः । अश्रोणः, अपग । घृतेन । अञ्चिसिभ्यः कः। उ० ३१ । इति धृ भासे-भावेत ! दीप्तया , स्वज्ञानप्रकाशेन । श्राज्येन । जुहोमि । १११५ । १४ अहम् आद्दे , स्वीकरोमि । यः । आशापालः। आशानाम् । म०१ । दिशानाम् । आशा-पालः । म० १। इच्छापालकः। तुरीयः। तुरो वेगः, अस्त्यर्थे छ प्रत्ययः । तुरवान्, वेगवान् परमेश्वरः [अथवा । चतुरश्छ- यतावाद्यक्षरलोपश्च । वार्तिकम् । पा० ५। २।५१ । इति चतुर-छ, चकार- लोपश्चः । चतुर्थः । चतुणी पूरको । मोक्षः-इति ] सु-भूतम् ।सु+भू ससायां भावे त । सुभूतिम् । सु सुष्टु प्रभूतं धनम् , आ-समन्तात् । इह । अत्र ।