पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१५६) अथर्ववेदभाष्ये सू० ३१॥ सायणभाष्य में ( असामः ) के स्थान में [अश्रामः ] और (अश्लोणः) के स्थान में [ अश्रोणः ] हैं वे अधिक शुद्ध जान पड़ते हैं । स्वस्ति मात्र उत पित्रे नो अस्तु स्वस्ति गोभ्यो जगते पुरु'षेभ्यः । विश्व सुभूतं सुवित्रं नो अस्तु ज्योगे व दृशेम सूर्यम् ॥ ४ ॥ स्वस्ति ।मात्र । उत्त । पुत्र । नः । अस्तु । स्वरित । गोभ्यः । जगते। पुरुषेभ्यः । विश्वम् । सु-भूतम् । सु-विदम् । नः । अस्तु । ज्योक् । एव । दुशे म । सूर्यम् ॥ ४ ॥ भाषार्थ-(नः ) हमारी (मात्रे ) माता के लिये ( उत) और (पित्रे) पिता के लिये ( स्वस्ति) आमन्द (अस्तु) होवे, और (मोभ्यः) गौत्रों के लिये (पुरुषेभ्यः ) पुरुषों के लिये और (जगते) जगत् के लिये (स्वस्ति ) आनन्द होवे । ( विश्वम् ) संपूर्ण ( सुभूतम् ) उत्तम ऐश्वर्य और (सुविचम् ) - - वक्षत् । वह प्रापणे-लेटि अडागमः, छिकर्मकः । श्रावहेत्, प्रापयेत् , अाहत्य दद्यात् । ४--स्वस्ति । १॥ ३०॥ २ ॥ क्षमम् , मङ्गलम् । माने । ११२११ मान- नीयायै जनन्यै । पिने । १।२।१। पालकाय, जनकाया गोभ्यः । १।२। ३। गन्तव्याभ्यः प्रापणीयाभ्यः धेनुभ्यः, गवादिपशुभ्यः । जगते।वर्तमाने पृषद्- बृहन्महज् जगच् छतृवञ्च । उ० २ । ८४ । इति गम्लु-अति । निपातितश्च । गतिशीलाय ससाराय । परुषेभ्यः । पुरः कुषन् । उ० ४। ७४ । पुर अन- गत्याम्-कुषन् । पुरति अग्रे गच्छतीति । पुत्रभृत्यादिमनुष्येभ्यः। विश्वम् । सर्वम् । स-भूतम् । म० ३। प्रभूतमैश्वर्यम् । सविदत्रम् । सुविदेः कत्रन् । उ०३।१०। इति सु+विद शाने, विद्लु लाभेवा-कनन् । यास्कस्तु द्वेधा युत्पादयामास । सुविदनं धनं भवति विन्दतेकोपसर्वाद् ददातेरियाद्