पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- - मू०३२। प्रथमं काण्डम् ( १५७) उत्तम शान वा कुल (नः) हमारे लिये ( भारतु) हो, (ज्योक् ) बहुत काल तक (सूर्यम् ) सूर्य को ( एव ) झी (दृशेम) हम देखते रहें ॥ ४ ॥ भावार्थ-जो मनुष्य माता पिता श्रादि अपने कुटुम्चियों और अन्य माननीय पुरुषों और गौ आदि पशुओं से लेकर सब जीवों और संसार के साथ उपकार करते हैं, वे पुरपार्थी लव प्रकार का उत्तम धन, उत्तम ज्ञान और उत्तम फुल पाते और वही सूर्य जैसे प्रकाश मान होकर दीर्घ आयु अर्थात् बड़े नाम को भीगते हैं ॥४॥ सूक्तम् ३२ ॥ १---- ॥ ब्रह्म देवता । अनुष्टुप् छन्दः ॥ ब्रह्मविचारोपदेशः-बम विचार का उपदेश । इदं जनासो विदर्थ महद् ब्रह्म वदिष्यति । न तत् पृथिव्यां नो दिवि येन प्राणन्ति वीरुधः॥१॥ हुदम् । जनासः । विदयं । महत् । ब्रह्म । वदिष्यति । न । तत् । यिध्यास् । नो इति। दिविायेन। माणन्ति। वीरुधः ॥॥ भापार्य-(जनासः) हे मनुष्यो ! (इदम् ) इस बात को (विदथ) तुम जानते हो, वह [ब्रह्मशानी] (महत्) पूजनीय (ब्रह्म) परम ब्रह्मा का (वदिष्यति) कथन करेगा । (तत्) वह ब्रह्म (न) न तो (पृथिव्याम्) पृथिवी में (नो) और न - .यु पसर्गात्-निर०ा तथा । सुबिदरः कल्याणविद्यः-निरू०६।१४। शोभन शानं कुटुम्यंया । ज्योक् । ११६३। चिरकालम्। दृशेम । शिरप्रेक्षणे-पाशी लिङ । वयं पश्येम। सूर्यम् । १।३१५ 1 श्रादित्यम् । भानुप्रकाशम् ॥ १-इदम् । वक्ष्यमाणम् । जनासः । १८ ! १ । भान्ज सेरसुक् । पा० ७।१।५० । इति जसि असुफ। हे जनाः, विद्वांसः। विदथ । विद शाने अदादिः- लट मध्यमवाटुवचनं छन्दसि शः। यूयं वित्थ, जानीथ । महत् ।