पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१६० ) . अथर्ववेदभाप्ये सू० ३२ । विचार से निश्चित करते हैं. जैसे ब्रह्म जड़ नहीं है किन्तु चैतन्य है, इत्यादि, अथवा जितना अधिक ग्रह्मशान होता जाता है उतना ही वह अनन्त,बाल अगम्य और अति अधिक जान पड़ता है इससे वह ब्रह्मशानी अपने को असानी समझते हैं ॥ २॥ यद् रोदसी रेजमाने भूमिश्च निस्तक्षतम् । - आर्द्र तदद्य सर्व दा संमुद्रस्यैव स्रोत्याः ॥ ३ ॥ यत्। रोदसी (इति)। रेजमाने इति।भूमिः। च। निः-प्रतक्षतम् । भाम् । तत् । अद्य। सुर्वदा । समुद्रस्य-इव। स्रोत्याः ॥३॥ ___ भाषार्थ-(रोदसी-सि ) हे सूर्य (च) और (भूमिः ) भूमि । (रेज- माने ) कांपते हुये तुम दोनों मे ( यत् ) जिस [रस को (निरतक्षम् ) उन्पन्न किया है, (तत्) वह (प्रार्द्रम् ) रस (अध) आज (सर्यदा) सदा से (सनु- द्रस्य) सींचनेवाले समुद्र के (नोत्याः) प्रवाहों के (ब) समान वर्तमान है ॥३॥ भावार्थ-जिस रस वा उत्पादन शक्ति को, परमेश्वर ने सूर्य और भूमि को (कंपमान ) वश में रख के, सृष्टि के आदि में उत्पन्न किया था वह शक्ति ३-यत्। श्रार्द्रम् । रोदसी। एकवचनं स्त्री । सर्वधातुभ्योऽनुन् । उ०४। १८६ । इति रुध प्रावरणे-असुन् । पिद् गौरादिभ्यश्च । पा० ४१६४३ । इति ङीप । धुलोको भूमिर्वा । सम्बोधने दीर्घश्वान्दसः। हे रोदसि । सूर्यलोक। रेजमाने । रेज़ कम्पने-शानच । भ्यसते रेजत इति भयवेपनयो:-निरु० ३॥२१॥ उभे कम्पमाने । भूमिः । १ । ११ । २ । भवन्ति पदार्था अस्यामिति । पृथिवी । नि:-अतक्षतम् । ततू तनूकरणे-लङ् । युवामुदपादयतम् । आर्द्रम् । अर्दीघश्च । उ० २॥ १८ । इति अर्द यधे, गती-रक, दीर्घश्च । रोदनं रसत्यम् उत्पादनसामर्थ्यम् । नत् । प्रसिद्धम् । अद्य । १।११। वर्तमाने दिने । समुद्रस्य । १।३।८। समुन्दनशीलस्य सागरस्य, अर्णवस्य । स्त्रोत्याः । पंलिका स्रोतसो विमापा ज्यड्यो । पा० ४।४।१३। इति स्रोतस-ड्या.डित्त्वात् टि लोपः । स्रोतलि भवाः, जलप्रवाहाः ॥