पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१६२) अथर्ववेदभाष्ये सू० ३३ । में जाकर फिर पृथिवी में प्रविष्ट होता, यही फिर पृथिवी से आकाश में जाता और पृथिवी पर आता है । इस प्रकार उन दोनों का परस्पर श्राकर्षण, जगत् को उपकारी होता है। विद्वान् लोग इसी प्रकार जगदीश्वर की अनन्त शक्तियों को विचार कर सस्कार पूर्वक उपकार लेकर आनन्द भोगते हैं ॥ ४॥ यजुर्वेद म०३।०५ 1 में इस प्रकार घर्णन है- भूर्भुवः स्वौरिव भूम्ना पथिवीवं वरिम्णा ॥ सब का आधार , सय में व्यापक , सुखस्वरूप परमेश्वर यदुत्व के कारण [सब लोकों के धारण करने से] आकाश के समान और अपने फैलाब से पृथिवी के समान है। सूक्तम् ३३ ॥ ५-४ ॥ आपो देवताः । त्रिष्टुप् छन्दः ॥ __सूक्ष्मतन्मात्राविचार:-सूक्ष्म तन्मात्राओं का विचार ॥ हिरण्यवर्णाः शुचयः पावका यासु' जातः सविता यास्वग्निः । या अग्निं गर्भ दधिरे सुवर्णास्ता न आपुः शं स्योना भवन्तु ॥ १ ॥ हिरराय-वर्णाः । शुचयः । पावकाः । यासु'। जातः । सविता । यासु' । अग्निः । याः । अग्निम् । गर्भम् । दुधिर । सु-वर्णाः । ताः । नः। आपः । शम् । स्योनाः । भवन्त ॥१॥ भाषार्थ-जो] (हिरण्यवर्णाः ) व्यापनशील वा कमनीय रूप पाली (शुचयः) निर्मल स्वभाव वाली और (पावकाः) शुद्धि की जताने वाली १-हिरण्य-वर्णाः। हर्यतेः कन्यन् हिर् च । उ० ४।४४ । इति हर्य गति- कान्त्योः-कन्यन् ,हिर आदेशश्च, नित्वाद् आद्युदात्तः । वृजसिद्गुपन्यनिखपि- भ्यो नित् । उ० ३ । १० । इति वृञ् चरणे-ज, स च निता बबाहौ प्रकृत्या पूर्व