पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू० ३३ । प्रथमं काण्डम् हैं, (यासु) जिनमें (सविता) चलाने वा उत्पन्न करने हारा सूर्य और (यासु) जिन में (अग्निः ) [ पार्थिव ] अग्नि (जातः ) उत्पन्न हुई। (याः) जिन (सुवर्णाः) सुन्दर रूप पाली (आपः) तन्मानाओं ने (अग्निम्) [विजुली रूप] अग्नि को (गर्भम् ) गर्भ के समान (दधिरे )धारण किया था, (ताः) वे [तन्मात्रायें] (नः ) हमारे लिये (शम् ) शुभ करने हारी और (स्पोनाः) सुख देने वाली (भवन्तु) होवें ॥१॥ भावार्य-जैसे परमात्मा ने कामना के और खोजने के योग्य तन्मात्राओं के संयोग वियोग से अग्नि, सूर्य, और विजुली , इन तीन तेजधारी पदार्थ आदि सब संसार को उत्पन्न किया है, उसी प्रकार मनुष्यों को शुभ गुणों के प्रहण और दुर्गुणों के त्याग से आपस में उपकारी होना चाहिये ॥१॥ १-(आपः) =ध्यापक तन्मात्रायें-भीमद् दयानन्द भाष्य,यजुर्वेद २७ ॥ २५ ॥ २-(श्रापः) के विषय में सूक्त ४, ५ और ६ और सूक्त ४ में मनु महाराज का श्लोक भी देखें। पदम् । पा०६।२।१। इति पूर्वपदप्रकृतिवरत्वेन आधुदासः । कमनीयरूप-. युक्ताः , गतिशीलरूपयुक्ताः। प्रकाशस्वरूपाः । शुचयः । इगुपधात् कित् । उ०४॥ १२० । इति शुचिर शौचे-शुद्धौ-इन् , स च कित् । शुद्धखभावाः । पावकाः । पूर्ण शोधे-धम् । पातोऽनुपसर्गे कः । पा०३ । २ (३। इति कै शब्दे- का। उपपदमतिङ । पा०२।२।१६। इति समासः। टाप । यद्वा । पूज, एबुन्। टाप । पावकादीनां छन्दसीति । वा० पा०७॥३॥४५॥ इत्व निषिद्धम् । पावस्य शुद्धव्यवहारस्य शब्दयियः, शापयिव्यः । पावयित्र्यः, शोधयित्र्यः । यासु । अप्सु । जातः । जनी प्रादुर्भावे-क । प्रादुर्भूतः,उत्पन्नः । सविता । १॥१८॥ २। सूर्यः। अग्निः । १।६।२। पार्थिवाग्मिः । अग्निम् । वैद्युताग्निम् । गर्भम् । १।११।२। पदार्थेषु गर्भवत् स्थितम । दधिरे । डुधार धारण पोषणयोः-लिट् । दधुः , स्थायामासुः । सु-वर्णाः । बृज-न । शोभनरूपाः । नः । अस्मभ्यम् । आपः१।५।१ । च्यापिकास्तन्मात्राः इति श्रीमद् दया- नन्दभाष्ये, यजु०२७ । २५ ॥ शम् । १।३।१ । शुभकारिण्यः । स्योनाः । सिंवेष्टेयूं च । उ०३।। इति पिवु तन्तुसन्ताने-न प्रत्ययः . टिभागस्य यू इत्यादेशः । स्योनं सुखनाम , निघ० । ३।६ । अर्शादिभ्योऽच पा०५।२। १२७ । इति मत्वथे अच् । सुखपत्यः ॥ .