पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१६४) अथर्ववेदभाये . भू० ३३ । यासां राजा वरुणो याति मध्ये सत्यानते अंव- पश्यन् जनानाम्। या अग्निं गर्भ दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥२॥ थासाम् । राजा। वरुणः । याति ।मध्ये । सत्यानृते इति मृत्य- अनुते । अव-पश्यन् । जनानाम्। या अग्निम् । गर्भम् । दुधिरे । सु-वर्णाः । ताः । नः । प्रापः । शम् । स्योनाः । भवन्तु ॥ २॥ ___ भाषार्थ-(यासाम् ) जिन तन्मात्राओं के (मध्ये ) बीच में (बगा) सर्वश्रेष्ठ (राजा) राजा परमेश्यर (जनानाम् ) सय जन्मयाले जीवों के ( सत्यानृते ) सत्य और असत्य को (श्रवपश्यन् ) देग्रता दुना (याति) चलता है। (याः ) जिन (सुथा.) सुन्दर रूप यानी (श्रापः ) नन्माप्राओं ने (भग्निम् ) विजुली रूप अग्नि को (गर्भगर ) गर्भ को समान ( दधिरे) धारण किया था, (ताः) वे [ तन्मात्रायें ] (नः) हमारे लिये (शम् ) शुभ करनेछारी और (स्योनाः) सुख देने वाली (भवन्तु ) होचें ॥३॥ भावार्थ-इन तन्मात्राओं का नियन्ता अर्थात् संयोजक और वियोजक (वरुण राजा)परमेश्वर है,वही सब जीवोंके पुण्य पाप को देखकर यथावत्फल देता है। इनके गुणों से उपकार ले कर मनुप्पों को मुग्प भोगना चाहिये ॥२॥ - २-यासाम् । अपाम् तन्मात्राणाम् । राजा । १।१०। ६ वरः । नियन्ता । वरुणः । १।३।३ । वृसोति सर्व, वियते अन्यरित्ति परुणः सर्व- धरणीयः परमेश्वरः । याति । गच्छति । च्याप्नोति। मध्ये । अध्न्यादयश्च । उ०४ । ११२ । इति मन शाने-यफ,नस्य धः । अन्तर्वर्तिनि भागे। सत्य-अनते। सद्भ्यो हितम् । सत्-यत् । सत्यं यथार्थ, तथ्यम् । नतम् । अनृतम् असत्यम्, मिथ्याकरणम् । सत्यं च असत्यं च उभे कर्मणी । अव-पश्यन् । शिर-शत् । अवलोकयन् विजानन् । जनानाम् । १२८१। जन्मवतां लोकानाम् । अन्य गतम् म० १॥