पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू०३३ । प्रथम काण्डम् ॥ (६५) यासी देवा दिवि कृण्वन्ति भुक्षं या अन्तरिक्ष बहुधा भवन्ति । या अग्निं गर्भ दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥ ३ ॥ यासौम् । देवाः। दिवि। कृण्वन्ति । भृक्षम् । याः । अन्तरिक्षे। बहु-धा । भवन्ति । याः । अग्निम्। गर्भम् । दधिरे । सुवर्णाः। ताः । नः । प्रापः । शम् । स्योनाः । भवन्तु ॥ ३॥ . __ भाषार्थ-(देवाः ) सब प्रकाशमय पदार्थ ( दिवि ) व्यवहार के योग्य आकाश में (यासाम् ) जिनका (भक्षम् ) भोजनं (कृपयन्ति ) करते हैं और (याः) जो [तन्मात्रायें] (अन्तरिक्षे) संर के मध्यवर्ती आकर्षण में (बहुधा) अनेक रूपों से (भवन्ति) घर्तमान हैं। और (याः) जिन (सुवर्णाः) सुन्दर रूप वाली (आपः) तन्मात्राओं ने (अग्निम् ) [विजुली] रूप अग्नि को (गर्भम). गर्भ के समान (दधिरे ) धारण किया था, (ताः) वो [ तिन्मात्रायें] (ना), हमारे लिये (शम् ) शुभ करने हारी और (स्योनाः) सुख देने वाली (भवन्तु) हो ॥३॥ भावार्थ-अपरिमित तन्मात्रायें ईश्वर कृत परस्पर आकर्षण से संसार के ( देवाः) सूर्य, अग्नि, वायु आदि सब पदार्थों के धारण और पोषण का कारण हैं। (देवाः) विद्वान् लोग इन के सूक्ष्म विचार ले संसार में अनेक उपकार करके सुख पाते हैं ॥३॥ ३-याताम् । अपाम् । देवाः । १।७।१। व्यावहारिकपदार्थाः । प्रकाशमयाः किरणाः । दिवि । ११३० । ३ । व्यवहारयोग्ये श्राकाशे । जग- ति। कृण्वन्ति । कृवि हिंसाकरणयोः । कुर्वन्ति । भक्षम् । भक्ष अदने-कर्म- णि घम् । भक्ष्यम् , अन्नम् , पोपणम् । याः । आपः । अन्तरिक्षे। '१३०३ मध्ये दृश्यमाने आकर्षणसामर्थे । बहु-धा। विभाषा वहीधाऽविप्रकृष्टकाले । पा० ५। ४१,२० । इति बहु+धा । बहुप्रकारेण, अविप्रकृष्टकाले । भवन्ति । वर्तन्ते । अन्यद् व्याख्यातम् म०१॥