पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ९६६) अथर्ववेदभाष्ये सू० ३३ । शिवेनं मा चक्षु 'पा पश्यतापः शिवयो तन्वाप स्पृशंत त्वच मे। घृतश्चतः शुचयो याः पावकारता न आपः शं स्योना भवन्तु ॥ ४ ॥ शिवेन । मा। चक्षुषा । पश्यतु । श्रापः । शिवा । तुन्वा । उप । स्पृशत । त्वचम् । मे । घृत-श्चुतः । शुचयः । याः । पावकाः । ताः । नः । प्रापः । शम् । स्योनाः । भवन्तु ॥४॥ भाषार्थ-(प्रापः) हे तन्मात्राओ ! (शिवेन ) मुग्गप्रद (चक्षुग) नेत्र से (मा) मुझ को (पश्यत ) तुम देखो, (शिवया ) अपने मुमप्रद (तन्या) रूपसे ( मे ) मेरे (त्वचम् ) शरीर को (उपस्पृशत ) तुम स्पर्श करो। (याः) जो (आपः ) तन्मात्रायें (घृतश्चुतः) अमृत बरसाने वाली, (चयः) निर्मल खभाव और (पायकाः ) शुद्धि जताने वाली हैं, (ताः) वह [तन्मात्रायें] (न:) हमारे लिये (शम् ) शुभ करने हारी और (स्योनाः ) सुम्र देने वाली (भयन्तु) होवें ॥ ४ ॥ - - -शिवेन । सर्वनिप्परिप० । उ० १ । १५३ । इति शोर शयने यद्वा, शो तनूकरणे-पन् । औरते विद्यन्ते शुभगुणा यंत्र, या श्यति अशुभानीति । सुखकरेण । मा । माम् । चक्षषा । चक्षः शिच्च । उ० २१ ११६ । इति चत कथने दर्शने च-उसि । स च शित् । शित्वात् ख्याभादेशाभावः । लोचनेन, नयनेन, । पश्यत । अवलोकयत । भापः । म० १ । हे सूक्ष्मतन्मात्राः । शिवया । कल्याण्या, इष्टप्राप्तिहेतुभूतया । तन्वा । ६।१६ १। रूपेण । उप+स्पृशत । संमृशत । त्वचम् । १ । २४ । २ । शरीरम् । पृत-श्चुतः । धु दीसौ सेके च-क्ता घृतं सारा,अमृतम्।श्चुतिर क्षरणे किम् । अमृतनाविण्या अन्यद् व्याख्यातम् म०१॥