पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू० ३४ । प्रथमं काण्डम् (१६७) भावार्थ-(आपः) तन्मात्रायें मुझे नेत्र से देखें, अर्थात् पूर्ण ज्ञान हमें प्राप्त हो और उस से हमारे शरीर और आत्मा स्वस्थ रहे। अथवा, (आपः) शब्द से तन्मात्राओं के ज्ञाता और वशयिता परमेश्वर वा विद्वान् पुरुष का ग्रहण है। जो मनुष्य सृष्टि के विज्ञान से शरीर का स्वास्थ्य और आत्मा की उन्नति करके उपकारी होते हैं उन के लिये परमेश्वर की कृपा से सदा अमृत अर्थात् स्थिर सुख बरसता है ॥ ४॥ सूक्तम् ३४ ॥ १-५॥ वीरुद् (लता) देवता । अनुष्टुप् छन्दः ॥ विद्याप्राप्त्युपदेशः-विद्या की प्राप्ति का उपदेश । इयं वीरुन्मधुजाता मधुना त्वा खनामसि । मधोरधि प्रजातासि सा नो मधुमतस्कृधि ॥ १ ॥ डुयम् । वीरुत् । मधु'-जाता । मधु'ना। त्वा । खुनामसि । मधो:। अधि । प्र-जाता। अति।सा।नः। मधु'-मतः।कुधि ॥१॥ भाषार्थ-( इयम् ) यह तू (वीरुत् ) बढ़ती हुई। विद्या] (मधुजाता) शान से उत्पन्न हुई है , (मधुना ) शान के साथ (त्वा ) तुझ को (खनामसि) हम खोदते हैं। (मधोः अधि ) विद्या से (प्रजाता असि) तू जन्मी है (सा) १-इयम् । पुरोवर्तिनी त्वम् । वीरुत् । १ ॥ ३२॥ १ । विरोहणशीला विस्तृता लतारूपा विद्या । मधु-जाता । १।४।१। मन शाने-उ, धश्चान्ता- देशः । जनी-त । मधुनो ज्ञानात् क्षौद्रात् वा यथा उत्पन्ना । मधुना। १।४।१ । ज्ञानेन , क्षौदरसेन यथा वा । त्वा। त्वाम् वीरुधम् । खना- मसि । खनु अवदारणे-लट् , मस इत्वम् । खनामः , अवदारयामः अन्वेषणेन • प्राप्नुमः । मधोः । पुंलिंगे।वसन्तर्तुसकाशात् । स्त्रियाम् । विद्यायाः सकाशात्। अधि । पञ्चम्यानुवादी ।म-जाता । प्रादुर्भूता । असि । वर्तसे । सा । सा त्वम् । नः । अस्मान् । मधु-मतः । तदस्यास्त्यस्मिन्निति मतुप ।