पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

w- - - सू० ३४ । प्रथम काण्डम् । (१६८) मूल में (मधूलकम् ) ज्ञान का लाभ [वा मधु का स्वादु] होवे 1 ( मम ) मेरे (झती) कर्म वा बुद्धि में (इत् ) हो (बह ) अवश्य (असः) तू रह, (मम चित्तम् ) मेरे चित्त में (उपायसि) तू पहुंच करती है ॥ २॥ : भावार्थ--जब मनुष्य विद्या को रटन, मनन, और परीक्षण से प्रेम पूर्वक प्राप्त करते हैं, तब विद्या उन के दृदय में घर करके सुख का परदान देती है ॥२॥ मधुमन्मे निक्रमण मधुमन्मे पुरायणम् । वाचा बंदामि मधुमद् भूयासू मधु संदृशः ॥ ३ ॥ मध'-मत् । मे । नि-क्रमणम्। मध'-पत्। मे । पुरा-अयनम् । वाचा । वदामि । मधु'-मत् । भूयासम् । मधु-संदूशः ॥ ३ ॥ भाषार्थ-(म) मेरा (निक्रमणम् ) पास श्राना (मधुमत् ) बहुत शान घालाघा रस में भरा हुआ, और (मे) मेरा (परायणम्) वाहिरजाना (मधुमत्) ऋजेन्द्राप्रबनविप्र० । ३० २ । २८ । इति अगि गतौ-रन् । उपरिभागे । मधु । म० १ शानं क्षौद्ररसो वा। जिला-सूले । शपयविभ्यः क्तः । उ०४ । १० । इति मुड अन्धे-श । मवते वनाति वृक्षादिक मूलम् , जिताया रसमाया मूलभागे। मधलकम् । मधु+उर गतौ-क्र, रस्य लत्वम् , स्वार्थे फन् । यद्वा मधु+लक स्यादे, प्राप्ती च-अच्, दीर्घत्वम् । मधुनो शानस्य प्राप्तिः। मधुनः क्षौद्रस्य स्वायः । मम । मदीये । इत् । एव । अह । अवश्यम् । ऋतौ । कृषः कतुः । उ० १। ७६ । इति कन-फतु। क्रतुः, फर्म-निघ० २।१ । प्रशा-निघ० ३ । ६.। कर्मणि बुद्धौ धा । असः । १।१६। ४ ॥ त्वं भूयाः। चित्तम् । विती ज्ञाने- क । अन्तः करणम् । उप-प्रायसि । उप+मा+प्रयङ् गतौ-पट । उपा- गच्छसि, आदरेण सर्वतः प्रामोपि ॥ ३-मध-मत् । म० १ । अतिविज्ञानयुक्तम् । मधुरसोपेतम् । नि-काम- यम् । मि+कमु गती-ल्युट्। निकटगमनम् , आगमनम् । परा-यअना - 22