पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१७०) अथर्ववेदभाष्ये सू० ३४ । वहुत शान वाला वा रस में भरा हुआ होवे । (वाचा) वाणी से मैं (मधुमत्) वहुत शान घाला वा रसयुक्त (वदामि) चोलू और मैं (मधुसन्टशः ) शान रूप वाला वा मधुर रूप वाला (भूयासम् ) रई ॥ ३ ॥ भावार्थ-जो मनुष्य घर, सभा, राजद्वार, देश, परदेश आदि में श्राने, जाने, निरीक्षण, परीक्षण, अभ्यास आदि समस्त चेष्टाओं और वाणी से योलने अर्थात् शुभ गुणों के ग्रहण और उपदेश करने में (मधुमान् ) जान बान् वा रस से भरे अर्थात् प्रेम में मग्न होते हैं , वही महात्मा ( मधुसन्दश) रसीले रूप वाले अर्थात् संसार भर में शुभ कर्मी होकर उपकार करते हैं ॥ ३ ॥ मधेौरस्मि मधु'तरो मुदुघान्मधुमत्तरः। मामित् किलु त्वं वना शाखां मधुमतीमिव ॥ ४ ॥ मधीः । अस्मि । मधु'-तरः । मदुधात् । मधुमत्-तरः । माम् । इत् । किल । त्वम् ।वन शाखाम् । मधुमतीम् इव ॥४॥ भाषार्थ-(मधोः ) मधुर रस से. मैं (मधुनरः) अधिक मधुर (अस्मि) होहूं, (मदुधात् ) लड्डु [ वा मुलहटी ओषधि ] से भी (मधुमत्तरः ) अधिक मधुर रस वाला हो । ( त्वम् ) तू (माम् इत् ) मुझ से ही (किल ) निश्चय परा+श्रय गती-ल्युट । दूरगमनम् प्रस्थानम् । वाचा । १११११। वाण्या । पदाभि । बद वाचि-लिङर्थे लट् । कथ्यासम् उच्यासम् । भूयासम् । भू सत्तायाम्-आशिपि लिङ । अहं स्याम् । मध-सन्दशः । इगुपधशाप्री- किरः कः। पा० ३११११३५। इति मधु+सम् +शिर प्रक्षेचाक्षपशाने-का शानरसरूपः, मधुरदर्शनः ॥ . ४---सधोः । म०११ मधुररसात्, क्षौद्ररसात् । अस्मि । अहं भवानि । मधु-तरः । द्विवचनविभज्योपपदे तरवीयसुनौ । पा०५।३।५७ । इति मधु+ तरप् । अधिकमाधुर्योपेतः । सदुधात् । मोदकात् । सुद ह-एवुल् । छान्दसं रूपम् मिष्टखाद्यविशेषात् । यहा मधुकात् ] मधु+2-क। मधु मधुरं कायति