पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मथमं काण्डम् (१७९) करके ( वनाः ) प्रमकर, (एव) जैसे (मधुमतीम् ) मधुर रसवाली (शाखाम् ) शाखा से [ अनुराग करते हैं ॥४॥ भावार्थ-विद्या का रस लांसारिक स्वादिष्ट मिष्टान्न आदि रोचक पदार्थों से बहुत ही रसीला अर्थात् अधिक लाभदायक और उपकारी होता है। जैसे जैसे ब्रह्मचारी यत्न पूर्वक विद्या की लालसा करता है वैसे ही वैसे विद्या देवी भी उस से अनुराग करती है ॥ ४॥ मनु महाराज ने कहा है-अ० ४ श्लोक २० ॥ यथा यथा हि पुरुपः शास्त्रं समधिगच्छति । तथा तथा विजानाति विज्ञानं चास्य रोचते ॥१॥ जैसे जैसे ही पुरुप शास्त्र को पढ़ता जाता है , वैसे ही वैसे वह अधिक विद्वान होता जाता है , और विज्ञान में उसकी रुचि होती है । परि त्वा परितुत्नुने क्षुगागासविद्विषे । यथा मां कामिन्यसो यथा मन्नापंगाअसः ॥ ५॥ परि । त्वा । परि-तनुना। इन। गाम्। अवि-द्विषे।ययो। माम् । कामिनी । असः । ययो । मत्ानाअर्प-गाः। अमः ॥५॥ - शब्दयति विज्ञापयतीति मधुकम् । यष्टिमधुकायाः , श्रोपधिविशेषात् । सायण- भाष्ये तु (मदुधात् ) मधुदुधात् , मधु + दुद प्रपूरणे-कप् , घत्वं च , मधु- शरदेधुलोपश्चान्दसः, मधुस्राषिणः पदार्थविशेपात्-इति वर्तते। मधमत्-तरः। मधु +मतुप +तरप् पूर्ववत् । पा०५।३।५७ । अधिकतरमधुमान , उपकारि- तरः । माम् । विद्यार्थिनं ब्रह्मचारिणम्। किल। प्रसिद्धौ, निश्चयेन । त्वम् । विद्ये । वनाः । वन संभक्ती-लेट् । लेटोऽडाटौ। पा०३ । ४।६४ । इति श्राडागमः । त्व संभजेः , संघख , कामयेथाः । शाखास् । शाख व्याप्ती- अच् , टाप । वृक्षागविशेषम् । मधुमतीम् । म०१ । मधु + मतुप्-डीए । मधुररसयुक्ताम् ॥