पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१२) अथर्ववेदभाष्ये सू० ३५ । भाषार्थ-(परितत्नुना) वहुत फैली हुई (इक्षुणा ) लालसा के साथ [अथवा , ऊख जैसी मधुरता के साथ ] (अविछिपे ) वैर छोड़ने के लिये (त्वा) तुझ को ( परि) सब ओर से ( अगाम् ) मैंने पाया है । ( यथा) जिस से तू ( माम् फामिनी ) मेरी कामना करने वाली ( भसः ) होचे, और (यथा) जिस से तू (मत्) मुझ से (अपगाः) बिछुड़ने वाली (न) न (असः) होवे॥५॥ ___ भाविर्य-जय ब्रह्मचारी पूर्ण अभिलाषा से विधा के लिये प्रयत्न करता है तो कठिन से कठिन भी विद्या उस को अवश्य मिलती और अभीष्ट मानन्द देती है ॥५॥ इस मन्त्र का दूसरा आधा २।३० । १ और ६।८।१-३ में भी है। सूक्तम् ३५ ॥ १-४॥ हिरण्यं देवता । त्रिष्टुप् छन्दः ॥ सुवर्णादिधनलामोपदेशः-सुवर्ण आदि धन प्राप्ति के लिये उपदेश । यदाबंधन दाक्षायणा हिरण्यं शुतानीकाय सुमन स्यमानाः । तत् ते बध्नाम्या'पे बर्चसे बलाय - दीर्घायुत्वाय शतशोरदाय ॥ १॥ ५-परि । सर्वतो भाघेन । त्वा । त्वाम् मधुलतां विद्याम् । परि- तत्नुना । दाभाभ्यां नुः । उ० ३ । ३२ । इति यात्रुलकात् । तनु विस्तारे-नु प्रत्ययः। सर्वव्याप्तेन । इक्षुणा । इप्रेः वसुः । उ०३ । १५७ । इति इप इच्छा- याम-पतु । अभिलाषेण , यहा। गुडतणेन प्रेमरूपेण । अगाम् । इण गती- लुङ । प्राप्तवानस्मि । अवि-द्विषे । न+वि+विप वैरे-भावे विवए। बैर- त्यागार्थम् । यथा । येन प्रकारेण । माम् । ब्रह्मचारिणम् । कामिनी। अत इनिठनौ । पा० ५१२। ११५ । इति काम-इनि । डीप। अनोभविष्यदाध- भर्ययोः । पा० २.३ । ७० । इति द्वितीया। माम् कामयमाना। असः। ॥१६॥ ४) त्वम् भवेः , भूयाः। मत् । मत्तः । न । निषेधे । अप-गाः। भातो मनिन्क्वनिव्वनिपश्चं । पा० ३।३।७४ । इति अंप+गाउ गतौ-विष् । अपयानशीला, प्रस्थानशीला , वियोगिनी ॥