पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१७४) अर्थववेदभाध्ये। सू० ३५ ॥ दूरदर्शी, शुभचिन्तक, शूर वीर विद्वान् लोग बहुत सेना लेकर रक्षा करते हैं, उसी प्रकार सब मनुष्य विज्ञान और धन की प्राप्ति से संसार में कीर्ति और सामर्थ्य बढ़ावें और अपना जीवन सुफल करें ॥ २॥ यह मन्त्र कुछ भेद से यजुर्वेद में है । अ० ३४ म० ५२ ॥ . नैनं रक्षासि न पिशाचाः सहन्ते देवानामोज: प्रथमजं ह्ये ३' तत् । यो निभर्ति दाक्षायणं हिर- ण्यं स जीवेषु कृणुते दीर्घमायुः ॥ २ ॥ न । एनुस् । रक्षासि । न । पिशाचाः । सहन्ते । देवानोस् । ओजः। प्रथम जम् । हि । एतत् । यः । विभर्ति। दाक्षायु. णम् (= क्ष-भूयनम्) । हिरण्यम् । सः । जीवेषु' । कृणुते । दीर्घम् । श्रायुः॥२॥ भाषार्थ-(न) न तो (रक्षांसि ) हिंसा करनेहारे राक्षस और (न)न (पिशाचाः) मांसाहारी पिशाच (एनम् ) इस पुरुष को (सहन्ते ) दबा सकते हैं, (हि ) क्योकि ( एतत् ) यह [विज्ञान वा सुवर्ण ] ( देवानाम् ) विद्वानों का (प्रथमजम् ) प्रथमउत्पन्न (ओजः ) सामर्थ्य है । (यः) जो पुरुप (दाक्षायणम् ) २--न । निषेधे । एनम् । हिरण्यधारिणं पुरुषम् । रक्षांसि । १।२१। ३। राक्षसाः, नष्टबुद्धयः स्वार्थिनः । पिशाचाः । १ । १६।३। मांसभक्षिणः पिशिताशिनो महादुःखदायिनः। सहन्ते । अभिभवन्ति, बाधन्ते । देवानाम् । विदुषाम् । ओजः । १।१२।१ । पराक्रमः। प्रथम-जम् । प्रथेरमच । उ० ५। ६८ । इति प्रथ ख्यातौ-अमच+जनी-ड। प्रथमतो मातापितृगुरुकारिता- भ्यासत उत्पन्नम् । हि । खलु, यस्मात् कारणात् । एतत् । हिरण्यम् । यः । पुरुष : बिभर्ति । भृञ् भरणधारणपोपणेषु-जुहोत्यादित्वात् शपः श्लुः । दधाति । दाक्षायणम् । म० १ । बलस्य गतियुक्तम् , परमोत्साहवर्धकम् ।