पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मू० ३५ । प्रथमं काण्डम् ॥ (१७५) चल की गति बढ़ाने वाले (हिरण्यम् ) कमनीय तेजः स्वरूप विज्ञान या सुवर्ण की (विभर्ति) धारण करता है. (सः) वह (जीवेषु) सब जीवों में (आयुः) अपनी श्रायु को (दीर्घम् ) दीर्घ (कृणुते ) करता है ॥ २ ॥ भावार्थ जो पुरुष (प्रथमजम् ) प्रथम अवस्था में गुणी माता, पिता और भाचार्य से ब्राह्मचर्य सेवन करके शिक्षा पाते हैं, वह उत्साही जन सब विघ्नों को हटा कर दुष्ट हिंसकों के फंव में नहीं फंसते हैं, और वही सत्कर्मी पुरुष विज्ञान और सुवर्ण श्रादि धन को प्राप्त करके संसार में यश पाते हैं, इसी का नाम दीर्घ आयु करना है ॥२॥ , यह मन्त्र कुछ भेद से यजुर्वेद में है, अ०३४ म० ५१ ॥ अपां तेजो ज्योतिरोजो बलं च वनस्पतीनामुत बीयाणि । इन्द्र'इवेन्द्रियाण्यधि धारयामो अस्मिन् तद् दक्ष माणो बिभरद्विरेण्यम् ॥ ३ ॥ सुपाम् । तेजः । ज्योतिः । प्रोजः। बलम्। च। वनुस्पतीनाम् । उलाधीयाणि । इन्द्र-इव । इन्द्रियाणि । अधि । धारयामः । अस्मिन् । तत् । दक्षमाणः । विभरत् । हिरण्यम् ॥३॥ भापार्य-(अपाम् ) प्राणो वा प्रजाओं के ( तेजः) तेज , (ज्योतिः) कान्ति, (ओजः) पराक्रम (च) और ( यलम् ) बल को (उत) और भी हिरण्यम् । म० १ । कमनीयं विज्ञानं सुवर्णादिकं वा । जीवेषु । इगुपधशा- प्रीफिरः फः। 40 ३ । १।१३५ । इति जीव प्राणने-क। प्राणिषु । कृणूते । कृष् हिंसाफरणयोः, स्वादिः। करोति । दीर्घम् । म० १ । द विदारणे-घङ । लम्यमानम् । आयुः । म०१ । इण-उसि । जीवनम् ॥ ३-अपास् । श्राप्नोतेई स्वश्च । उ० २।५८ । इति प्राप्तू व्याप्ती-क्विप् । आप्नुवन्ति शरीर.मिति श्रापः । प्राणानाम् । प्राप्तानां प्रजानां वा । यथा श्रीमद्- दयानन्दभाप्ये । श्रापः =प्राणा जलानि वा । यजुः४।७। पुनः । प्राप्ताः प्रजा। - - -