पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १७६ ) अथर्ववेदभाष्ये (घनस्पतीनाम् ) सेवनीय गुणों के रक्षक विद्वानों की ( वीर्याणि ) शक्तियों को (अस्मिन् अधि) इस [ पुरुष ] में (धारयामः ) हम धारण करते हैं , (एव) जैसे (इन्द्र) बड़े ऐश्वर्य वाले पुरुप में (-इन्द्रियाणि )न्द्र के चिन्ह , [यड़े बड़े ऐश्वर्य ] होते हैं । [ इस लिये ] (दक्षमाणाः ) वृद्धि करता हुश्रा यह पुरुष (तत्) उन (हिरण्यम् ) कमनीय विज्ञान था सुवर्ण आदि को ( विनत् ) धारण करे ॥३॥ भावार्थ-विद्वानों के सत्संग से महा प्रतापी , विक्रमी , तेजस्वी , गुणी पुरुष वृद्धि,करके विज्ञान और धन संचय करे और सामर्थ्य चढ़ावे ॥३॥ समानां मासामृतुभिष्ट्रा वयं संवत्सरस्य पय॑सा पिपर्मि । इन्द्राग्नी विश्वे देवास्तेऽनु' मन्यन्ताम- हणीयमानाः ॥ ४ ॥ समानाम् । मासासू । त-भिः । त्वा । वयम् । सम्-वत्स- रस्य । पर्यशा । पिपर्मि । इन्द्राणी इति । विश्व । देवाः । ते । अनु । मन्यन्ताम् । अहणीयमानाः ॥ ४ ॥ IN य०६ । २७। तेजः । तिज निशाने-असुन् । दीप्तिः , कान्तिः । रेतः , सारः। ज्योतिः । १।६।११ प्रकाशः , कान्तिः । नोजः । म० २ । पराक्रमः । बलम् । म०१ सामर्थ्यम् । शौर्यम् । वनस्पतीनाम् । ११ १२ । ३ । वन + पतिः, सुट् च । वृक्षाणाम् । अथवा । सेवनीयगुणपालकानां सज्जनानां पाल- कानाम् । यथा श्रीमदयानन्दभाष्ये यजु० २७। २१ । वनस्पते-चनस्य संभज- नीयस्य शास्त्रस्य पालक । वीर्याणि । ११७।५। सामानि ! रेतांसि । इन्द्रे । १।२।३ । परमैश्वर्यवति पुरुपे । इन्द्रियाणि । इन्द्रियमिन्द्रलिङ्ग- मिन्द्रदृष्टिमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा । पा० ५ ।२।६३ । इन्द्रस्य लिङ्गानि चिन्हानि । परमेश्वर्याणि, धनादीनि । अधि । उपरि । धारयामः । स्थापयामः । अस्मिन् । पुरुषे । तत् । तस्मात् कारणात् । दक्षमाणः । दक्ष वृद्धौ-शानच । वर्धमानः पुरुषः। बिभरत् । डुमृधारणपोषणयोः-लेट । धारयेत्, विमर्तु । हिरण्यम् । म०१ । कमनीयं धनम् ॥