पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/२००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू० ३५ । प्रथसंकाण्डम् (१७७) भाषार्थ--(वयम् ) हम लोग (स्वा) तुझ को आत्मा को ] (समानाम् ) . अनुकूल (मानाम् ) महीनों की (ऋतुभिः ) ऋतुओं से और (संवत्सरस्य ) वर्ष के (पय मा) दुग्ध वा रस से (पिपर्मि = पिपर्मः) पूर्ण करते हैं। (इन्द्राग्नी) वायु और अग्नि [वायु और अग्नि के समान गुण वाले] (ते) वह (विश्वे देवाः) सब दिव्य गुगयुक्त पुरुप (अहणीयमानाः) संकोच न करते हुये (अनु मन्यन्ताम्) [ हम पर । अनुकूल रहें ॥४॥ सावार्थ-जो मनुष्य महीनों , ऋतुओं और वर्षों का अनुकूल विभाग करते हैं, यह वर्ष भर की उपज, अन्न, दूध, फल पुष्प आदि से पुष्ट रहते हैं, - - ४-मानाम् । पम बैलव्ये पचाद्यच् । अचिपमानाम् । पूर्णानाम् । साधूनाम् . अनुकूलानाम् । मासाम् । सर्वधातुभ्योऽसुन् । उ० ४ । १८६। इति माजमाने-अनन् । मासानाम् । त-भिः । अतश्च तुः । उ० १ । ७२ । इति ऋ गौ-तु , स च कित् । बसन्तादिकालविशेषैः । त्वा । त्वाम् पुरुषम् । सम्-वत्सरस्य । संपूर्वाचित् । उ० ३ । ७२ । इनि सम् +वस निवासे-सरन् , सस्य नकारः। संवसन्ति ऋतचो यत्र । वर्षस्य , द्वादशमासात्मकस्य कालस्य । पयजा । पय गनी वा पीड पाने-असुन् । दुग्धेन सारेण वा , धान्यफला- दिना , इत्यर्थः । पिपर्मि । पृ पालनपूरणयोः , जुहोत्यादिः। एकवचनं हुच- बचने । वयं पिपर्यः पालयामः, पूरयामः । इन्द्राग्री । वायबग्नी । यथा श्रीमद् दयानन्दभाष्य, २०२१ ॥२०॥ इन्द्राग्नी-इन्द्रश्चाग्निश्च तो वाय्वाग्नी । तद्वद् गुणयन्तः । विश्व । सर्वे । देवाः । दिव्य गुणाः पुरुषाः । अनु-मन्यन्ताम् । अनु +मन बोध-लोट । अनुजानन्तु, खोकुर्वन्तु, अनुकूलं कुर्वन्तु । अहणीय. मानः । कण्ड्वादिभ्यो यक् । प०३ । १ । २७ । इति हणीङ रोपणे लज्जायां वैमनस्ये च-यक् । डिवाद् श्रात्मनेपदम् । ततः शानच् । हीयते क्रुध्यति, निघ० २ । १२ । अध्यन्तः, असङ्कचन्तः ॥