पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/२०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१७). अथर्ववेदमाध्ये सू० ३५॥ और वायु के समान वेग वाले, और अग्नि के समान तेजस्वी विद्वान् महात्मा उस पुरुषार्थी मनुष्य के सदा शुभचिन्तक होते हैं ॥ ४ ॥ ___ इति षष्ठोऽनुवाकः ॥ इति प्रयम काण्डस् । इति श्रीमद्राजाधिराजप्रथितमहागुणमहिमश्रीसयाजीरावगायकवाडा- धिष्ठितबडोदेपुरीगतश्रावणमासदक्षिणापरीक्षायाम् ऋक्सामाथर्ववेद- भाष्येषु लब्धदक्षिणेन श्रीपण्डितक्षेमकरणदासत्रिवेदिना कृते अथर्ववेदभाष्ये प्रथम काण्ड समाप्तम् ॥ इदं काण्ड प्रयागनगरे श्रावणमासे रक्षाबन्धनतिथौ १६६६ तमे विक्रमीये संवत्सरे धीरवीरचिरप्रतापिमहायशस्वि- श्रीराजराजेश्वर जार्जपञ्चम_ महोदयस्य सुसामान्ये सुसमाप्तिमगात् ॥ CJI BHA be इति tha AMERIEFwी