पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तथा 6M N GScan १-सूक्त विवरण काण्ड १॥ सूक्त सूक्त के प्रथम पद | देवता . उपदेश. १ ये विषप्ता परियन्ति बाचस्पति बुद्धि वृद्धि अनुष्टुप २ विमा शरस्व पितरं अनुष्टुप् त्रिष्टुप विद्मा शरस्य पितरं पर्जन्य आदि शान्ति करण | पक्ति, अनुग्रुप | अम्बयो यन्त्यध्वभिर् श्रापः पापकार | गायत्री, पङ्क्ति । ५ आपोहिष्ठा मयोभुवस् तथा |बल प्राप्ति गायत्री। ६ शं नो देवी रभीष्टय , | श्रारोग्यता | गायत्री, पङ्क्ति । स्तुवानमग्न था वह इन्द्राग्नी सेनापति | अनुष्टुप् , त्रिष्टुप् । इदंहविर्यातुधानान् अग्नि,सोम तथा अस्मिन् वसु वसंवो विश्वे देवा सर्वसम्मत्ति | त्रिधुप अयं देवानामसुरो वरुण वरुण वर्णन | त्रिष्टुप् , अतुपए। |वपट ते पूषन्नस्मिन् पूषा सृष्टि विद्याअनुष्टुप् , पक्ति। १२ जरायुजः प्रथम उस्त्रियः वृषा ईश्वर आदि | त्रिग्रुप,अनुप। . १३ नमस्ते अस्तु विद्युते प्रजापति आत्मरक्षा | अनुष्टुप् , जगती १४ भगमस्या वर्च आदिप्य वधूवर विवाह अनुपप। १५. संसंस्रवन्तु सिन्धवः प्रजापति ऐश्वर्यप्राप्ति | अनुष्टुप् , आदि १६ योऽमावास्यां रात्रि अग्निनादि विघ्ननाश | अनुष्टुप । १७ अमूर्या यन्ति योपितो | हिरा नाड़ी छेदन | अनुषुप, गायत्री १८ | निर्लदम्य ललाम्यं सविता राजधर्म अनुष्टुप् , जगती। १६ मा नो विदन् विव्याधि इन्द्र । जय और न्याय अनुष्टप, पक्ति । अदारसृद् भवतु देव |सोम, मरुत् शत्रुासरता जगती, अनुष्टुप् । स्वस्तिदा विशां पतिर् इन्द्र राजनीति अनुष्टुप २२ अनुसूर्यमुदयतां रोग का नाश २३ नर्क जातास्योपधे ओषधि रोग नाश २४ |सुपर्णो जातः प्रथमस् तथा तथा | अनुष्टुप, पडिक्ति। २५ यदग्निरापो अदहत् अग्नि रोगशान्ति त्रिष्टुप् । २६ पारे ऽसावस्मदस्तु इन्द्र युद्ध प्रकरण गायत्री। २७ [अमूः पारे पृदाक्वस प्रजापति. पक्ति, मनुष्टुप। उप प्रागाईवो अग्नी अग्नि अनुष्यप। अभी वर्तेन मणिना | ब्रह्मणस्पति राजतिलक विश्वे देवो वसवो | विश्वे देवा त्रिष्टुप। आशानामाशापालेभ्य | प्रजापति पुरुषार्थ अनुष्टुप् , त्रिष्टुप् । ३२ / इदं जनासो विदथ बाल | ब्रह्मविचार | अनु। .