पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री३म् । अथर्ववेदः॥ muVERYEResrma- प्रथमं काण्डम् ॥ प्रथमोऽनुवाकः ॥ मन्त्राः १-४ । वाचस्पतिर्देवता। अनुष्टुप्छन्दः, ८x४ अक्षराणि॥ धुद्धिवृद्धा पदेशः-बुद्धि की वृद्धि के लिये उपदेश । ये त्रिपुप्ताः परियन्ति विश्वास पाणि बिभ्रतः । वाचस्पतिर्वला तेषी तन्वा अब दधातु मे ॥ १॥ ये। वि-सुसाः । परि-यन्ति । विश्वा । रूपाणि । विर्धतः । वाचः। पतिः। पला । तेपास् । तुन्वः। अद्य । दुधातु।म ॥१॥ ___ सान्वय भाषार्थ- (ये) जो पदार्थ (त्रि-सप्ताः) १-सब के संतारक, . रक्षक परमेश्वर के सम्यन्ध में, यद्वा, २- रक्षणीय जगत् [यद्वा, -तीन से सम्बन्धी ३-तीनों काल. भूत. धर्तमान, और भविष्यत् । ४-तीनो लोक, स्वर्ग, मध्य, और भूलोक । ५-तीनों गुण, सत्व, रज और तम। ६-ईश्वर, जीव, १-शब्दार्थव्याकरणादिप्रक्रिया-ये । पदार्थाः। वि-जन्ताः । तरतेर्ड्सि: । उ०५.१ ६६ ॥ इति त तरणे-छि । तरति तारयति तार्यते वा त्रिः।