पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- . अथर्ववेदभाध्ये सू०१ और प्रकृति । यता, तीन और सात = दस । ७-चार दिशा, चार विदिशा, एक ऊपर की और एक नीचे की दिशा । -पांच शान इन्द्रिय, अर्थात् कान , त्वचा, नेत्र , जिह्वा , मासिका ,और पांच कर्म इन्द्रिय, अर्थात् वाक्, हाथ , पांव , पायु , उपस्थ । यद्वा, तीन गुणित सात इक्कीस । 8- महाभूत ५+प्राण ५+ज्ञान इन्द्रिय ५+कर्म इन्द्रिय+अन्तः करण १ इत्यादि। के सम्बन्ध [वर्तमान होकर, (विश्वा=विश्वानि) सब (रूपाणि) वस्तुओं को (विभ्रतः)धारण करते हुये (परि) सब ओर (यन्ति)व्याप्त है। (वाचस्पतिः) वेदरूप वाणी का स्वामी परमेश्वर (तेषाम् ) उन के (तन्वः) शरीरक (वला=बलानि चलोको (अद्य) श्राज (मे) मेरे लिये (दधातु) दान करे ॥२॥ भावार्थ-आशय यह है कि तृण से लेकर परमेश्वर पर्यन्त जो पदार्थ संसार की स्थिति के कारण हैं, उन लव कातत्त्वज्ञान (वाचस्पतिः)वंद चाणी के स्वामी सर्वगुरु जगदीश्वर की कृपा से सब मनुष्य वेद द्वारा प्राप्त करें और उस अन्त- परमेश्वरोजगद्वा । संख्यावाची वा । सप्यशभ्यांतुद् च । उ०१ | १५७ । इति पप समवाये-कनिन्, तुद् च । सपति समवतीति सप्तन् संख्याभेद्रो वा ! यहा, पप समवाये-क्त । त्रिणा तारकेण परमेश्वरेण तारणीयेण जगता वा सह सम्बद्धाः पदार्थाः । यद्वा । जयश्च सप्त चेति त्रिपप्ता दश देवाः । यद्वा। त्रिगु. णिताः सप्त एकविंशतिसंख्याकाः पदार्थाः । डप्रकरणे संख्यायास्तत्पुरुष- स्योपसंख्यानं कर्तव्यम् । वार्तिकम्, पा०५.१ ४ । ७३ । इति समासे उच् । विशेष- व्याख्या भाषायां क्रियते। परि-यन्ति । इण् गतौ-लद् । परितः सर्वतो गच्छन्ति व्याप्नुवन्ति । विश्वा। अश घुपिलटिकणिखटिविशिभ्यः कन् । उ०१। १५१ । इति विश प्रवेशे-कन् । शेश्छन्दसि बटुलम् । पा०६।१।७० । इति शे- लोपः । विश्वानि । सर्वाणि । रूपाणि । खप्प शिल्प शप्प वाष्परूपपर्पतल्पाः । उ०३ । २८ । इति रु ध्वनौ–प प्रत्यगे दीर्घश्च । रूयते कीर्त्यते तद् रूपम् । थवा, रूप रूपकरणे-श्रच । सौंदर्याणि, चेतनाचेतनात्मकानि वस्तूनि । बिभतः । डु भृञ् धारणपोषणयोः-लटः शतृ । जुहोत्यादित्वात् शपः श्लुः । नाभ्यस्ताच्छतुः। पा०७।१।७८ । इति नुमः प्रतिपेधः । धारयन्तः । पोपयन्तः। वाचः । किव् पचिपच्छिथि। उ०२। ५७ । इति वच् वाचि-किप। दीर्घश्च । वाण्याः । वेदात्मिकायाः। पतिः । पातेर्डतिः। उ० ४ । ५७ । इति पा रक्षणे-इति । रक्षकः । सर्वगुरुः परमेश्वरः । वाचस्पतिः-पप्ठ्याः .पतिपुत्र० । पा०८।३१५३ । इति विसर्गस्य सत्वम् । बला । वल हिंसे जीवने