पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू०१। प्रथमंकार डम् र्यामी पर पूर्ण विश्वास करके पराक्रमी और परोपकारी होकर सदा आनन्द भोगें ॥१॥ • भगवान् पतञ्जलि ने कहा है-योगदर्शन, पाद १ सूत्र २६ । स पूर्वेषामपि गुरुः कालेनानवच्छ दात् ॥ वह ईश्वर सब पूर्वजों का भी गुरु है क्योंकि वह काल से विभक्त नहीं होता । पुनरोहि वाचस्पते देयेन मनसा सह । वसोप्यते निरमय मय्येवास्तु मयि श्रुतम् ॥ २ ॥ पुनः । आ । इहि । वाचः । पते । देवेन । यनशा । सह । वतः। पते । निरभ्य। यि। एव । अस्तु । मयि । श्रुतम् ॥२॥ __ भाषार्थ (वाचस्पते) हे वाणी के स्वामी परमेश्वर ! तू (पुनः) बारंबार (एहि) श्रा। (बसोः पते) हे श्रेष्ठ गुणके रक्षक ! (देवेन) प्रकाशमय (मनसा सह) मन के साध (नि) निरन्तर (रमय) [मुझे] रमण करा, (मयि) मुझ में वर्तमान (श्रुतम् ) वेदविज्ञान (मयि) मुझ में (एव) ही (अस्तु) रहे ॥२॥ भावार्थ-मनुष्य प्रयत्न पूर्वक (वाचस्पति) परम गुरु परमेश्वर का ध्यान निरन्तर करता रहे और पूरे स्मरण के साथ वेद विज्ञान से अपने हृदय को शुद्ध करके सदा सुख भोगे॥ च-पचाद्यच् । पूर्ववत् शेर्लोपः । बलानि । तेषास् । त्रिसप्तानां पदार्थानाम् तन्वः । भृमृशी । उ० १ । ७ । इति तनु विस्तृती- उ प्रत्ययः । ततः लियाम् ऊ। उदात्तवरितयोर्यणः खरितोऽनुदात्तस्य । पा० २१४॥ इति विभक्तः स्वरितः,उदात्तस्य ऊकारस्य यणि परिवर्तिते । तन्वाः,शरीरस्य । अद्य। सद्यः परुत्परायेंषमः । पा०५।३। २२ । इति इदम् शब्दस्य अश्भावः, धस् प्रत्ययो दिनेऽर्थे च निपात्यते । अस्मिन् दिने, अध्ययनकाले । दधातु । डुधाञ् धारणपोपणयोः, दाने च-लोट । जुहोत्याविः । शपः श्लुः । धारयतु , स्थापयतु, ददातु । से । मह्यम्, मदर्थम्। . २-पुनः । पनाय्यते स्तूयत इति । पन स्तुतौ-श्रर् अकारस्य उत्वं पृपोदरादित्वात् । अवधारणेन । वारंवारम् । ना+इहि । आ+ इण गतौ लोट् । आगच्छ । वाच:+पते । मं० ११ हे वाण्याः स्वामिन्, हे ब्रह्मन् । वाचस्पतिर्वाचः पाता वा पालयिता वा-नि० १० । १७ । देवेन । नन्दिन्नहि- - mum