पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-- (४) अथववेदमाये सू०१। टिप्पणी-भगवान् यास्कमुनि ने (वाचस्पति) का अर्थ "घाचःपाताया पालयिता घा--अर्थात् वाणी की रक्षा करने वाला या कराने वाला किया है- निरु०१० ११७ । और निरु०१० ११८॥ उदाहरण रूप से इस मन्त्र का पाठ इस प्रकार है । पुनरीहि वाचस्पते देवेन मनसा नुह वोपते निरामय मय्येव तन्वं १' मम ॥१॥ हे वाणी के स्वामी तू बारम्बार श्री। हे धन वा अप्न के रक्षक ! प्रकाशमय मन के साथ मुझ मेंही मेरे शरीर को नियम पूर्वक रमण करा॥ मन की उन्तम शक्तियों के बढ़ाने के लिये (यज्जायतो दूरभुदेति देयम्) इत्यादि यजुर्वेद अ० ३४ म०१-६ भी हदयस्थ करने चाहिये। इहैवाभि वितनूभे आनी इव ज्ययो । वाचस्पतिर्नि यच्छतु मय्येवास्तु मयि श्रुतम् ॥ ३ ॥ इहाएव। अभिावि। तनु।उभेइति पानी हुवेत्यानी इवा ज्यया वाचः। पतिः।नि। यच्छतु। सर्यि। एव। अस्तु । भाषार्य--(इह) इस के ऊपर (एव) ही (अभि) चारों ओर से (मितनु) पचादिभ्योल्युणिन्यचः। पा० ३ । १ । १३४ । इनि दिवु फ्रीड़ाविजिगीषा व्यध- हारद्युतिस्तुतियोदमदस्वप्नकान्तिगतिपु-पचाधच् । दिव्येन , घोतकेन , प्रकाशमयेन । मनसा । सर्पधातुभ्योऽसुन् । ३० ४१६इति मन शाने असुन् । चित्तेन, अन्तःकरणेन । वसोः । स्वृ स्निहीति । उ०१।१०। इति घस निवासे आच्छादने- प्रत्ययः । श्वसो वसीयश्श्रेयसः। पा०1४1-01 अत्र वसु शब्दः प्रशस्तवाची। श्रेष्ठगुणस्य । अथवा छन्दसि वसुनः धनस्य । पते । मं० १। पालयितः, स्वामिन् । वाष्पते । पप्ठ्याः पतिपुत्र० । पा० ८।३५३ । इति विसर्गस्य सत्वम् । आदेशप्रत्ययोः । पा० ८।३१ ५६। इति पत्वम् । नि । नियमेन, नितराम् । रमय । हेतुमतिच । पा०३।१।२६। इति रतु फ्रीड़ायाम्-णिच्-लोट । णिचि वृद्धिप्राप्तौ । मितां हखः । पा० ६।४। ४२ ॥ इति मित्त्वात् उपधाहखः । क्रीड़य, आनन्दय माम् । मयि । ममात्मनि वर्तमानम् । श्रुतम् ।श्रूयतेस्म यदिति । श्रुश्रुती-क्त । अधीतम्,पेदशासम् ॥ • ३-इह । अत्र, अस्योपरि, अस्मिन् ब्रह्मचारिणि, ममोपरि । अभि । श्रुतम् ॥३॥ - - --