पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(६) अथर्ववेदभाध्ये ताम्। समीप बुलावे । (श्रुनेन) वेद विज्ञान से (संगमेमहि) हम मिले रहे। (श्रतेन) वेद विज्ञान से (मा विराधिषि) मैं अलग न हो जाऊं ॥ ४ ॥ भावार्थ-ब्रह्मचारी लोग परमेश्वर का श्राबाहनकरके निरन्तर अभ्यास और सत्कार से वेदाध्ययन करें जिस से प्रीति पूर्वक आचार्य की पढ़ायी ब्रह्म- विद्या उन के हृदय में स्थिर होकर यथावत् उपयोगी होवे ॥ इस सूक्त का यह भी तात्पर्य है कि जिशाहु ब्रह्मचारी अपने शिक्षक आचा- यों का सदा आदर सत्कार करके यत्न पूर्वक विद्याभ्यास करें जिससे वह शास्त्र उन के हृदय में हदभूमि होवे ॥ ४ ॥ सूक्तम् २॥ १- ॥ इन्द्रो देवता ॥ १, २, ४ । अनुष्टुप्, ८४४ । ३ विपदा त्रिष्टुप् , ११४३ अक्षराणि ॥ ___ बुद्धिवृद्धय पदेशः- बुद्धि की वृद्धिके लिये उपदेश । वित्रा शुरस्य पितरं पर्जन्यमूरिंधायसम् । विनो ध्वस्य मातरै पृथिवीं भूरिवर्पसम् ॥ १ ॥ विद्म। शुरस्य । पितरस्। पर्जन्यम् ।पूरि-धायतम् । विद्मी इति। सु। अस्य । मातरम्। पृथिवीम् ।भूरि-वर्षसम् ॥१॥ ___ भाषार्थ--(शरस्य) शत्रु नाशक [वाणधारी] शूर पुरुष के (पितरम् ) रक्षक, पिता, (पर्जन्यम्) सींचने वाले मेघ्र रूप (भूरिधायसम्) बहुत प्रकार स्मरणः । वाचः+पतिः । म० १॥ वाण्याः पालयिता, परमेश्वरः । उप । समीपे । प्रादरेण । ह्वयतास् । हन्-लोट् । आह्वयतु स्मरतु । श्रुतेन । मं०२। अधीतेन, शास्त्रविज्ञानेन । सम्+गसेमहि । सम् पूर्वकात् गम्ल सं- गतौ-प्राशीलिङि । समो गम्युच्छि प्रच्छि० । पा० १।३।२६ । इति श्रात्मनेपदम् व्यवहिताश्च । पा० ११४२ इति समः क्रियापदेन संवन्धः। संगच्छेमहि, संगता भूयास्म । मा+दिनराधिषि। राध संसिद्धौ । विराध वियोगे- लुङि, आत्मनेपदमेकवचनम् इडागमश्च । माङि लुङ । पा० ३।३ । १७५ । इति लुङ् । न माङ् योगे। पा०६।४।७४ । इति माङि अटोऽभावः । अहं वियुक्तोमा भूवम्। ..१-विद्म। विद ज्ञाने-लट् । अदादित्वात् शपोलुक् । यचोऽतस्तिङः।