पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू० २ . प्रथमं कारडम् से पोपण करनेवाले [परमेश्वर] को (विद्म) हम जानते हैं । (अस्य) इस शूर की माननीया माना, (पृथिवीम्) विख्यात वा विस्तीर्ण पृथिवीरूप (भूरिवर्पसम्) अनेक वस्तुओं से युक्त [ईश्वर] को (सु) भली. भांति (विद्म उ) हम जानते ही हैं ॥१॥ भावार्थ-जैसे मेध, जल की वर्षा करके और पृथ्वी, अन्न आदि उत्पन्न करके प्राणियों का बड़ा उपकार करती है, वैसे ही वह जगदीश्वर परब्रह्म सब मेध, पृथ्विी आदि लोक लोकान्तरों का धारण और पोपण नियम पूर्वक करता है। जितेन्द्रिय शूरवीर विद्वान् पुरुष उस परब्रह्म को अपने पिता के समान रक्षक, और माता के समान माननीय और मान कर्ता जान कर (भूरियायाः) पा० ६॥ १ ॥ १३५ । इति साहितिको दीर्घः । वयं जानीमः । शरस्य । शृणाति शत्रून् । ऋदोरए । पा०३।३।५७। इति श्रू हिंसे-अप । शत्रुनाशकस्य वाणस्य । अथवा, शरो वाणः, तदस्यास्ति । अर्श आदिभ्योऽच । पा०५१२११२७ । इति मत्व! अच् । चाणवतः शूरपुरुषस्य । पितरम् । नसृनेतृत्वष्ट । उ०२ । ५ । इति पा रक्षणे-तृन् वा तृच् निपातनात् साधुः । रक्षकम् । जनकम् । पर्जन्यम् । पर्पति सिञ्चति वृष्टिं करोतीति पर्जन्यः। पर्जन्यः। 30 ३ । १०३ । इति पृषु सेचने-अन्य प्रत्ययः, पस्य जकारः । पर्जन्यस्तृपेरावन्तविपरीतस्य तर्पयिता जन्यः परोजेता वा जनयिताचा प्रार्जयिता वा रसानाम्-निरु० १०।१०। सेचक्रम् । मेघम् । मेघवद उपफर्तारम् । भूरि-धायसम् । वहिहाधाभ्य- श्छन्दसि । उ० ४ । २२१ । इति भूरि+डुधाञ् धारणपोपणयोः दाने च-असुन्, स च णित् । प्रातो युक् चिण्कृतोः । पा०। ७ । ३ । ३३ । इति युक् । बहुपदार्थ- धारयितारं सृष्टेः पापयितारं परमेश्वरम् विमो इति । विन-उ । वयं जानीम एव । सु । सुषु । अस्य । शरस्य । मातरम् । मान्यते पूज्यते सा माता । नप्तृनेष्टुत्वष्ट्र। उ०२ । ६५ । इति मान पूजायाम्-तन् वा तृच निपातः। माननीयाम् । जननीम् । पृथिवीम् । १।। ३० । ३ प्रथिम्रदिभ्रस्जां सम्प्र- सारणं सलोपग्ध । उ० १ । २८ । इति प्रथ प्रख्याने-कु । चोतो गुणवचनात् । पा०४1१1 ४४ 1 इति । पृथु-डीए । विस्तीर्णा प्रख्याता वा पृथिवी । अंथवा, प्रथते विस्तीर्णा भवतीति पृथिवी । प्रथैः पिवनपवनण्वनः संप्रसारणं च। उ० ११ १५० । इति प्रध ख्याती विस्तारे-पिवन, संप्रसारणं च। पिगौरादि- भ्यश्च । पा०४।१४१ । इति डीप् । भूमिम् । भूमिवद् गुणवन्तम् । भूरि- वर्षसम् । वियते स्वीक्रियते तत् । वो रूपम्-निघ० ३।७। वृडशीभ्यां रूप-