पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Ramaya (८). अथर्ववेदभाव्ये मु०२ अनेक प्रकार से पोपण करने वाला और (भूरिवः ) अनेक वस्तुओं से युना होकर परोपकार में सदा प्रसन्न रहे ॥ १॥ ज्याके परि णो नमाश्मानं तन्वं कृधि । वीडवरीयोऽरीतीरप वष्यांस्या कृधि ॥२॥ ज्याके। परि। नः। नम्। अश्यानम् । तन्वर। कृधि । घोडुः। वरीयः। अराती अपीद्व पीसि।पा। कृधि ॥२॥ ___ भाषार्थ-[हे इन्द्र] (ज्याफे) जय के लिये (नः) हम पो (परि) सर्वथा (नम) तू मुका,(तन्वम्) [हमारे] शरीरको (अश्मानम्) पत्थर सा [मुद (रधि) घनादे । (वीडुः) तू दृढ़ होफर (अरातीः) विरोधों और (छ. पांसि) पों को (अप = अपहृत्य) हटाकर (वरीयः) बहुत दूर (आधि) फरदे ॥२॥ अथवा, (ज्याके) दोनों जय के साधनों [मेघ और भूमि] फो (न:परि) हमारी ओर (नम) तू झुका । यह अर्थ प्रयुक्त करो। भावार्थ-परमेश्वर में पूर्ण विश्वास करके मनुष्य पात्मवल और शरीर घल प्राप्त करें और सब विरोधों को मिटावें। स्वाझ्योः पुट च । उ०४।२०१ । इति वृङ स्वीकरणे-अनुन्, पुद आगमः। भूरीणि बहूनि रूपाणि घस्तूनि यस्मिन् स भूरिवाः । अनेफरस्तुयुक्त परमेश्वरम् ॥ २-ज्याके । ज्या जयते; जिनातेर्वा प्रजावयतीनिति चा-निक है। १७ ॥ खजेराकः । उ० ४। १३ । इति जि जये-पाकप्रत्ययः । निपात्यते ।। सप्तम्यधिकरणे च । पा०२ । ३।३६ । अत्र । निमित्तात् कर्मसंयोगे सप्तमी वक्तव्या। चार्तिकम्। इति निमित्त सप्तमी । जयनिमित्ते-जयार्थम । या १।१।३। ज्या-स्वार्थे कन, टाप च । जयसाधने [उभे पर्जन्यपृथियो]-खियां द्वितीयाद्विवचनम् । परि।परितः सर्वतः। नः। अस्मान् । नम। नमय, प्रलो- कुरु ।श्मानम्। अशि शकिभ्यां छन्दसि ।उ०४॥ १४७ । इति अशू व्याप्ती या अश भोजने-मनिन् । अश्मा मेघनाम-निघ०१११० । पापाणं, प्रस्तरबद्रदम्। तन्वम् । १।१।१ छंदसियए । उदात्तस्वरतयोर्यणः स्वरतोऽनुदात्तस्य । पा० 'म । २७ । इति सरितः। तनूम,शरीरम् । कृधि। डुश करणे---लोट् । कुरु । 'वीडुः । भृमशीङ । उ०१७ 1 इति वील संस्तम्भे-उ, लस्य डः। यौलु.