पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू०२। प्रथमं काण्डम् - (६) सायणाचार्य ने अर्थ किया है कि (ज्याके) हे कुत्सित चिल्ला ! (न:) हम को (परि) छोड़ कर (नम) झुक। हमारी समझ में वह असंगत है, संपूर्ण सूक्त का देवता इन्द्र है। वृक्ष यद्गाव: परिषस्वजाना अनुस्फुरं शुरमर्चन्त्युभुम् । शरुमुस्मद यौवय दिझुमिन्द्र ॥३॥ वृक्षम्।यत्। गावः । परि-स्वजानाः । अनु-स्फुरम्। शरम् । अर्चन्ति।ऋ भुम्। शरुम्। अस्मत् । युवय । दिद्युम् । इन्द्र ॥३॥ भाषार्थ-(यत् ) जय (वृतम्) धनुप से (परि-सस्वजानाः) लिपटी हुयी (गायः) चिल्ले की डोरियां (अनुम्फुरम् ) फुरती करते हुये (भुम) विस्तीर्ण ज्योति वाले, अथवा सत्य से प्रकाशमान वा वर्तमान, बड़े बुद्धिमान् (शरम) चाणधारी शूरपुरुष की (अर्चन्ति) स्तुति करें। [तब] (इन्द्र) हे बड़े ऐश्वर्यबाले जगदीश्वर ! [वा. हे वायु !] (शरुम) वाण और (विद्युम्) वजू को (अस्मत् ) हम से (यावय) तू अलग रख ॥३॥ बलनाम निघ० २।३। वीलयतिश्च ब्रीलयतिश्च संस्तम्भकर्माणौ। निरु० ५ । १६ । वोडूबी ६ढा। वरीयः । प्रियस्थिरेत्यादिना । पा०६।४। १५७ । इति उक-ईयसुन्, बरादेशः । क्रियाविशेषणम् । उरुतरं.दूरतरम । अरातीः । न रानि ददाति सुखं स अरातिः शत्रः। क्तिचक्तौ च संज्ञायाम् । पा० ३।३ । १७४ । इति रा दाने-क्तिच नसमासः । सुपां सुलुकपूर्वसवर्ण । पा० ७११ । ३६ । इति पूर्वसवर्णः । श्ररातीन् शत्रून् । यद्वा क्तिन् प्रत्ययान्ते, शत्रुभावान्, विरोधान् । अप । अपहृत्य । हूपासि । हिप अप्रीतौ भावे--अनुन् । द्वेपान मा । पदर्थे। ३-वृक्षम् । स्नु घश्चि कृत्यिषिभ्यः कित् । उ०३ । ६६ । इति श्री व्रश्चू छेदनेन्स प्रत्ययः। वृक्षे वृक्षे धनुपि धनुपि वृक्षो प्रश्चनात् - निरु० २।६। धनुर्दण्डम् । धनुः। यत् । यदा । गावः। गमेडौंः। उ०२। ६७ । इति गम्लु गती- हो। ज्यापि गौरच्यते गव्या चेत् ताद्धितमथचेन्न गव्या गमर तीपूनिति-निरु० २१५ । ज्याः, मौव्यंः। परि-सस्वजानाः । प्वा परिष्वने, लिटः कानच् , नकारलोपे द्विवचनम् । आश्लिप्य धनुष्कोटौ आरोपिताः। अनु-स्फुरम् ।