पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१०) अथर्ववेदाध्ये भावार्थ-जब दोनो.ओरसे (आध्यात्मिक वा आधिभौतिक) घोर संग्राम होता हो, बुद्धिमान् चतुर सेनापति ऐसा साहस करे कि सब योद्धा लोग उस की बड़ाई करें, और वह परमेश्वर का सहारा लेकर और अपने प्राण घायु को साधकर शत्रुओं को.निरुत्साह करदे, और जय प्राप्त करके आनन्द भोगे ॥३॥ निरुक्त अध्याय २, खंड ६ और ५ के अनुसार (वृक्ष) का अर्थ [धनुप] इस लिये है कि उस से शत्रु छेदा जाता है और (गौ) का नाम चिल्ला इसलिये है कि उस से वाणों को चलाते हैं। यथा यां च पृथिवीं चान्तस्तिष्ठति तेजनम् । एवा रोगै चाखावं चान्तस्तिष्टतु मुज्ज इत् ॥ ४ ॥ या । द्याम् । च । पृथिवीम् । च। अन्तः। तिष्ठति। तेजनम् । एव।रोगम् । च।मा-नावम्। च। अन्तः। तिष्ठतु । मुञ्जः। इत्॥४॥ भाषार्थ-यथा) जैसे (तेजनम) प्रकाश (यां च) सूर्य लोक (च) और स्फुर संचलने-घभर्थे कविधानम् । प्रतिस्फुरणम् , स्फूर्तियुक्तम् । शरम् । मं० १ । शत्रुछेदकम् । वाणधारक शुरम् । अर्चन्ति । पूजयन्ति; स्तुवन्ति । ऋभुम् । ऋगती-क्किए । ऋकार:=उरुवाऋतम् । +भा दीप्तौवा भू सत्ता- याम्-डु। यद्वा , उरुशन्दस्य ऋतशब्दस्य वा ऋकार आदेशः । ऋभव उरु भान्तीति वर्तन भान्तीति धन भवन्तीति वा-निरु० ११.१५ /ऋभुः मेधावी- निघ० ३।१५। उरुभासनम्, ऋतेन सत्येन भान्तं भवन्तं वा ।मेधाविनम् | शरुम । श्रस्वृस्निहि० उ०१ । १०।इति श्रृ हिंसायाम-उप्रत्ययः।छेदकं वाणम् । अस्मत् । अस्मत्तः ।यवय । यु मिश्रणामिश्रणयोः-णिच्-लोट । पृथक्कुरु, दिद्यम्। शुतिगमिजुहोता द्वे च । वार्तिकम् । पा०३।२।१७८ । इति धुत दीप्ती-किए। द्योतते उज्जवलत्वात् । अथवा दो अवखण्डने-क्किए । यति खण्डयति शत्रून् । पृषोदरादिः । तलोपश्छान्दसः । दिद्युत्, वज्रः, निघ० २१ २० । वनम् । इन्द्र। नेन्द्रायवज्र० । उ०२। २८ । इति इदि परमैश्वर्य-रन् । नित्यादिनित्यम् । पा०६। ११ १६७ । इति नित्त्वात् आधुदात्तत्वे प्राप्ते आमन्त्रितत्वात् सर्वानुदा. त्तत्वम् । इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा । पा० ५। २।६३ । वायुर्वेन्द्रो वान्तरिक्षस्थानः-निरु०। ७।५ 1 हे परमैश्वर्य- वन् , वायो, हे जीव । - ४-यथा । येन प्रकारेण । द्याम् । गमेडों। उ० २।६७ । इति बाहु-