पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमंकाण्डम्- (१९) (पृथिवीम) पृथिवी लोक के (अन्तः) बीच में (तिष्ठति) रहता है । (एव) पैसे ही (मुजः) शोधने वाला परमेश्वर [धा औषध] (इंत्) भी (रोगं च) शरीर भंग (च) और (आनावम.) रुधिर के बहाव वा घाव के (अन्तः) बीच में (तिष्ठतु) स्थित होवे ॥४॥ भावार्थ-जो मनुष्य अपने वाहिरी और भीतरी क्लेशों में (मुआ) हृदय संशोधक परमेश्वर का स्मरण रखते हैं वे दुःखों से पार होकर तेजस्वी होते हैं। अथवा जैसे सद्य (मुख) संशोधक औषधि से बाहिरी और भीतरी रोग का प्रतीकार करता है, वैसे ही प्राचार्य विद्या प्रकाश से ब्राह्मचारी के अज्ञान का नाश करता है॥४॥ सायण भाष्य में (तेजनम्) नपुंसकलिङ्गको [तेजनः] पुलिग मानकर [वेणुः] अर्थात् चांस अर्थ किया है वह असंगत है। सूक्तम ३॥ १-६॥ पर्जन्यादयो देवताः ।.१-५ पंक्तिः ८४५, ६-८ अनुष्टुप् छन्दः, ८४४ अक्षराणि ॥ शान्तिकरणम्-शान्ति के लिये उपदेश । विदुमा शरस्य पितरं पर्जन्य शतवृष्ण्यम् । तेना ते तन्वे ३'शं कर पृथिव्यां ते निषेचनं बहिष्टै अस्तु बालित ॥१॥ लकात् धुत दीप्तौ-डो प्रत्ययः । सूर्यलोकम् । पृथिवीम् । मं० २ । प्रख्याता विस्तीर्णा बाभूमिम् । अन्तः । श्रम गतौ-अरन्,तुडागमः। अन्तरान्तरेण युक्त पा० २।३।४ । इति छन्दसि मध्यशब्दस्य पर्यायवाचकत्वात् अन्तर् इति शब्देन सह द्वितीया । इयोर्मध्ये । तिष्ठति। वर्तते। तेजनम् । नपुंसकम । तिज तीक्षणीकरणे-ल्युट । तेजः प्रकाशः। एव । निपातस्य च । पा०६।३। १३६ । इति छन्दसि दीर्घम् । एवम्, तथा । रोगम् । पद रुजविशस्पृशो घञ्। पा०३।३ । १६ । इति रुज भंगे हिंसे च-धम् । रुजति शरीरम् । शरीरभंगम् । प्रास्रावम् । श्याऽऽद्व्यधास्नु० । पा० ३ । १। १४१ । इति श्राङ+शु सवणे-ण प्रत्ययः । अचो मिति। पा०७।२।१२५ । इति वृद्धिा वास्तवम् रुधि- रादिम्रवणम् । श्राघातम् । मुजः । मुज्यते मृज्यते अनेन । मुजि मार्जने शोधने-अच् । परमेश्वरः संशोधक पदार्थो पा । इत् । एव । अपि ॥ -