पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१२) अथर्ववेदभाप्ये विद्म। शुरस्यापितरम्। पर्जन्यम्। शुत-वृष्ण्यमातेनं। ते। तुन्दै शम् । करम्। पृथिव्याम्।ते । नि-सेचनम। बहिः । त । अस्तु। वाल। इति ॥१॥ भाषार्थ-(शरस्य) शत्रु नाशक [वा वारा धारी] शूर के (पितरम्) रक्षक, पिता, (पर्जन्यम्) सींचने वाले मेघ रूप (शतवृष्ण्यम्) सैकड़ों सामर्थ्य वाले [परमेश्वर को (विन) हम जानते हैं । (तेन) उस [शान] से (ते)तेरे (तन्वे) शरीर के लिये (शम्) नीरोगता (करम्) मैं का, और (पृथिव्याम्) पृथिची पर (त) तेरा (निसेचनम् ) बहुत सेचन [वृद्धि होचे, और (ते) तेरा (चाल) बैरी (यदिः) बाहिर (अस्तु) होवे, (इति) बस यही ॥१॥ भावार्थ-जैसे मेघ अन्न आदि उत्पन्न करता है वैसे ही मेघ के भी मेघ अनन्त शक्तिवाले परमेश्वर को साक्षात् करके जितेन्द्रिय पुरुष (शनवृपाय) सैकड़ों सामर्थ्य वाला होकर अपने शत्रुओं का नाश करता और आत्मयत पदा कर संसार में वृद्धि करता है ॥ १ ॥ इस मन्त्र के पूर्वाध के लिये १।२। १॥ देनो । - - - १-विद्म, शरस्य, पितरम्, पर्जन्यम् । इति पदानि व्याख्यातानि १ । २।१। शत् वृष्ण्यम् । वर्पतीति वृपा । कनिन् युवृपितक्षीत्यादिना । उ १ १५६। इति वृषु सेचने-कनिन् । भवे छन्दसि । पा० ४ ॥ ४ ॥ ११० । इति वृषन्- यत् । वृष्णि भवं वृष्ण्यं वीर्य सामर्थ्यम् । बहुसामथ्र्योपेतं परमेश्वरम् । तन्व। . १।१।१ । तत्रवत् सिद्धिः स्वरितश्च । शरीराय शिम् । अन्येभ्योऽपिदृश्यन्ते । पा० ३१२।७५ । इति शमु उपशमने-विच । शान्तिम, स्वास्थ्यम् । सुखम्-निघ० ३।६। करम् । डुकृञ् करणे-लेट् । अहं कुर्याम् । पृथिव्याम् । १ । २।२। प्रख्यातायां भूमौ । ते। तव । नि-सेचनम् । नि+पिच सेचने-भावे ल्युट् । आर्दीकरणं, वर्धनम्, वृद्धिः। वहि:। वह प्रापणे-इसुन् । चाहाम् पहिशे । वाल । बल बधे-क्किए वलति हिनस्तीति याल् बलः,असुरः,दैत्यः, वैरी । इति । इण गतौ-क्तिच् । पर्याप्तम् अलम् (इति सर्वकम् ) मं०६-६ ॥