पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथम काण्डम् (१३) विमा शरस्य पितरं मित्रं शतवृष्ण्यम् । तेना ते तन्वे ३'शं करं पृथिव्यां ते निषेचनं बहिष्टै अस्तु बालित ॥२॥ विद्मा शुरस्य । पितरम् । सिनम् । शत-वृष्ण्यम् । तेन। ते । तुन्वै । शम् । कुरम् । पृथिव्याम् । ते । नि- सेचनम् । बहिः । ते । अस्तु । बाल । इति ॥ २॥ __ भाषार्थ-शरस्य) शत्रु नाशक शूर [वा वाणधारी] के (पितरम् ) रक्षक पिता, (मित्रम्) सबके चलाने वाले [वा स्नेहवान् ] वायु रूप (शतवृष्ण्यम्) सैकड़ों सामर्थ्यवाले [परमेश्वर] फा (विभ) हम जानते हैं । तेन उस [ज्ञान] से..... ॥२॥ भावार्थ-जैसे वायु सब प्राणियों के जीवन का आधार है वैसे ही परमे- श्वर वायु का भी प्राण है इत्यादि ॥ २ ॥ सायण भाष्य में (मित्र) शब्द का अर्थ दिन का अभिमानी देवता है ॥ विटुमा शरस्य पितर वरुणं शतवृष्ण्यम् । तेना ते तन्वे ३' शं करं पथिव्यां ते निषेचनं बहिष्टे अस्तु बालित ॥ ३॥ विद्म। शुरस्य । पितरम् । वरुणम् । शुत-वृष्ण्यस् । तेन । ते। तुन्वै । शम् । करम्। पृथिव्याम् ।। नि-सेचैनम् । बहिः। ते । अस्तु। बाल् । इति ॥ ३ ॥ २-मित्रम् । अमिचिमिसिभ्यः क्तः। उ०४।१६४ । इति डुमिन् । प्रक्षेपणे-क्त । मिनोति प्रेरयति वृष्टिं अन्यपदार्थान् चेति मित्रः, यद्वा मिद- स्नेहे-त्र । सर्वप्रेरकः । स्नेहवान् । बायुः । वायुवत् उपकारकम् । मित्रशब्दो भगवता यास्केन मध्यस्थानदेवतासु पठितः-निरु० १०२१-२२ । अहरभि- मानी देवा मित्रः-दति सायणः । वायुम् । दिनकालम् । शेषं पूर्ववद् योज्यम्, मन्त्रे ॥