पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

--- अथर्मकाण्डम् । (१५) भावार्थ-(चन्द्र) आनन्द देनेवाला अर्थात् अपनी किरणों से अन्न आदि औषधों को पुष्ट करके प्राणियों कोवल देता है। उस चन्द्रमा का भी आह्लादक यह परमेश्वर है, ऐसा ही मनुष्य को आनन्द देने वाला होना चाहिये ॥४॥ विदमा शरस्य पितरं सूर्य शतवृष्ण्यम् । • तेना ते तन्वे ३' शं करं पृथिव्यां ते निषेचनं • बहिष्टै अस्तु बालिति ॥ ५ ॥ विद्मा शुरस्य । पितरम् । सूर्यम् ।शुत-वृष्ण्यम्।तेन ।। तुन्वे । शम् । करम् । पृथिव्यास्।।नि-सेचनम् । बहिताते । अस्तु। बाल । इति ॥५॥ भावार्थ-शरस्य) शत्रुनाशक [धा यागाधारी] शूर के (पितरम ) रक्षक, पिता (सूर्यम.) चलनेवाले वा चलानेवाले सूर्य समान [उपकारी] (शतवृष्ण्यम्) • सैकड़ों सामर्थ्य घाले [परमेश्वर] को (विद्म) हम जानते हैं। (तेन) उस [ज्ञान] • से (ते) तेरे (तन्वे) शरीर के लिये (शम.) नीरोगता (करम ) मैं करूं और (पृथिव्याम ) पृथिवी पर (त) तेरा (निलेचनम.) बहुत सेचन [वृद्धि] होवे और (ते) तेरा (वाल ) धैरी (पहिः) याहिर (अस्तु) होवे,(इति) बस यही ॥५॥ भावार्य-(सूर्य) आकाश में वायु से चलता है और लोकों को चलाता और वृष्टि आदि उपकार करता और बड़ा तेजस्वी है। वह परब्रह्म उस सूर्य का भी सूर्य है। उसके उपकारों को जान कर तेजस्वी मनुष्य परस्पर उन्नति • करते हैं ॥५॥ - - इन्दुम् । तद्वत् उपकारकम् । अन्यत्-यथा मं०१। ५-सूर्यम् । राजसूयसूर्येत्यादिना । पा०३।१।११४ । इति स सरणे पयप् । निपातनात् ऋकारस्य ऊत्वम् । सरत्याकाशे स सूर्यः। यता,पूप्रेरणे,तुदा- दिः-ययप, रुट अागमः । सुवति प्रेरयति लोकान् कर्मणि स सूर्यः । यद्वा सु+ ईर गती कर्मणि क्यपि निपात्यते । वायुना । सुष्ठ र्यते प्रय॑ते स सूर्यः । सूर्यः सर्चा सुवर्ती खीर्यतेर्वा । इति यास्का-निरु० १२ । १४ । आदित्यम् , सूर्यचत् उपकारकम् । शेपम्-ध्याख्यातम् मं०१। .