पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१६) अथर्ववेदभाध्ये मू०३ यदान्त्रेषु' गवीन्योर्यद् वस्तावधि संश्रुतम् । - एवा ते मूत्र मुच्यतां वहिर्नालिति सर्व कम् ॥ ६ ॥ यत्।अान्त्रेषु'। गवीन्योः। यत्। वस्तौ। अधि। सम्-श्रुतम्। एव।ते । सूर्यस्।मुच्यताम् । बहिः। बाल। इति। सर्व कम् ॥६॥ भाषार्थ-(यत् ) जैसे (यत्) कि (आन्त्रेषु) प्रांतों में और (गवीन्योः) दोनों पार्श्वस्थ नाड़ियों में और (वस्ती अधि) मूत्राशय के भीतर (संश्रुनम) एकत्र हुश्रा [मूत्र छूटता है]। (एव) वैसे ही (ते मूत्रम् ) तेरा मूत्र रूप (वाल) वरी (बहिः) वाहिर (मुच्यताम् ) निकाल दिया जावे (इति सर्चकम् ) यदी यस __भावार्य-जैसे शरीर में रुका हुआ सारहीन मल विशेष, मत्र अर्थात् प्रस्ताव क्लेश देता है और उस के निकाल देने से चैन मिलता है वैसे ही मनुष्य आत्मिक, शारीरिक और सामाजिक शत्रुओं के निकाल देने से सुम्ख पाता टिप्पणी सायण भाग्य में (संश्रुतम् ) के स्थान में (संश्रितम् ) मानकर "समवस्थितम् [ठहरा हुश्रा] अर्थ किया है। ६-यत् । यथा । आन्वेषु । श्रमत्यनेन. अम गती-क्त । अति बन्धने- करणे ष्ट्रन् । उपधादीर्घः । अन्नपु, उदरनाड़ीचिशेपेषु । गवीन्योः । द्रुदक्षिभ्यामिनन् । उ० २ । ५० । इति गुङ् ध्वनी-इनन् । डीप् । छान्दसो दीर्घः। पाद्वयस्थे नाड्यौ गीन्यौ इत्युच्यते, तयोः-इति सायणः । वस्तौ । वसेस्तिः । उ०४ । १० । इति वस वाच्छादने-ति प्रत्ययः । वसति मूत्रादिकम् । मूत्राशये । अधि । उपरि, मध्ये । सम् - श्रुतस् ।श्रु श्रवणे गतौ च-त । सम्यक् श्रुतम् । संगतम् । एव । एवम तथा । मूत्रम् । मूत्र प्रस्तावे-घन् । यद्वा, सिविमुच्योप्टेरूच । उ०४१ १६३ । इति मुच त्यागे-ष्ट्रन, ऊत्वं च । मुच्यते त्यज्यते इति । प्रन्नावः, मेहनम् । सार- हीनो मलद्रयः। मुच्यताम् । मुच-कर्मणि लोट् । त्यज्यताम्. निर्गच्छतु । सर्वकम् । अव्ययसर्वनाम्नामक प्राक् टो । पा०५।३।७१ । इति अकच् । सर्वम् । अन्यद् व्याख्यातं म०१॥