पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू० ३ ॥ प्रथम काण्डस् (१७) प्र ते भिनमि मेहनं वत्रं वेशन्त्या इव । एवा ते मूत्र मुच्यतां बहिर्वालिति सर्व कम् ॥ ७ ॥ माते । भनि । मेहनम् । वर्चस् । वे शन्त्याः -ईव । एव । ते । सूत्रम् । मुच्यताम् । बहिः । बाल्। इति । सर्व कम् ॥७॥ भावार्थ-(ते) तेरे (मेहनम्। मूत्र द्वार को (प्रभिनशि) में खोले देना हूं, (इव) जैसे (वेशन्त्याः ) झील का पानी (वत्रम्) चन्ध को [खोल देता है] (एव), बैंसे ही......... म. ६॥७॥ भावार्थ-से सबैश लोह शलाका से रोगी के रुके हुये मूत्र को झील से पानी के समान खोलकर निकाल देता है वैसे ही मनुष्य अपने शत्रु को निकाल देवे ॥ ७॥ विपितं ते वस्तिबिलं समुद्रस्यौदुधेरिव । एवा ते मूत्र मुच्यतां बहिर्वालिति सर्व कम् ॥ ८॥ वि-सितम । ते । वस्ति-बिलम । सुमुद्रस्य । उद्धेः-इव। एवाते । सूत्रम् ।मुच्यताम् । बहिः। बाल् । इति । सर्व कम् ॥८॥ भावार्थ-) तेरा (वस्तिविलम्) मूत्र मार्ग (विपितम् ) खोल दिया म+भिनद्मिा भिदिर विधारणे-लट् । व्यवहिताश्च । पा० १।४।२। इति उपसर्गस्य व्यवधानम् । विवृणोमि, विवृतं करोमि । मेहनम् । मिह सेचने- करणे ल्युट् । मेहति सिञ्चति मूत्रम्। मूत्रमार्गम् । वर्चम् । सर्वधातुभ्यः ष्टन् । उ०४ । १५६ । वृतु घर्तने-एन् । वन्धम् । वेशन्त्याः । विशिभ्यां मच् । उ० ३।१२६ इति विश प्रदेश -मच । भोऽन्तः । पा० ७।१।३ । इति भस्य अन्ता- देशः. वशन्तः, जलाशयः । भवे छन्दसि । पा०४।४।११० । इति यत् । वेशन्ते सरोवरे भवा आपः । श्रन्यत् पूर्ववत् म० ६।। -वि-सितम् । वि+पो अन्तकर्मणि-त, यद्वा,पि वन्धे-के । विमुक्तम् वस्ति-विलम् । म०१ । बस्ति + विल स्तृतो-क । भूत्रस्य छिद्र मार्गम् ।