पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१८) अथर्ववेदभाष्ये सू० ३। गया है, (इव) जैसे (उदधेः) जल से भरे (समुद्रस्य) समुद्र का मार्ग। (पय) वैसे ही.........म.६॥८॥ भावार्थ-मन्त्र ७ देखो। यथेषुका पुराप॑तुदवसृष्टाधि धन्वनः । एवा ते मूत्र भुच्यतां बहिर्वालिति सर्च कम् ॥ ६ ॥ यो । धुका । पुरा-अपतत् । सर्व-सृष्टा । अधि । धन्वनः । एव। ते । सूत्रम्। अच्यताम्।बहिः।बाल। इति। सुर्व कम् ॥ ६ ॥ भाषार्थ-(यथा) जैसे (धन्वनः अधि) धनुप् से (अवसृष्या) छुटाछुपा (इषुका) वाण (परा-अपतत् ) शीघ्र चला गया हो। (पब) वैसे ही (ने) नेरा (मूत्रम्) मूत्र रूप (चाल) वैरी (बहिः) वाहिर (मुच्यताम् ) निकाल दिया जावे (इति सर्चकम् ) यह वस है ॥६॥ भावार्थ-सरल है, ऊपर के मन्त्र देखो ॥ ६॥ - - समुद्रस्य । स्फायितञ्चिवञ्चि० । उ०२।१३ । इति सम् + उन्दीदने-रक् सम्यक् उनति दयति जलेन जगत् इति समुद्रः। समुद्रः कस्मात् समुद्ब- न्यस्मादापः समभिद्रवन्त्येनमापः लम्मोदन्तेऽस्मिन् भूतानि समुदको भवति लमुनत्तीति वा-निरु० २॥ १०॥समुद्रः = अन्तरिक्षम्-निध०६।३सागरस्य । उदधः । कर्मण्यधिकरणे च । पा० ३।३। ६३ । इति उद वा उदक + दुधाञ् धारणपोपणयोः- कि । उदकपूर्णस्य । अन्यत् पूर्ववत् म०६॥ -इषुका। इपुरीपतेर्गतिकर्मणो वधकर्मणो वा । निम० ६ | १ । इति ईप गतौ वधे-उ प्रत्ययः । स्वार्धे-कन् टाप् । इपुः,वाणः । परा-अपतत्। पत गतौ-लङ् । शीघ्रं दुरे अगच्छत् । भवनहा। सृज-विसर्गे-। विमुक्ता । अधि । पञ्चम्यनुवादी । धम्चनः । कनिन युपितक्षिराजि- धन्विद्युप्रतिदिवः । उ० १ । १५६ । इति धन्व गती-कनिन् । धनुपः सकाशात्, चापात् । शेषं पूर्ववत् म०६॥