पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं काण्डम् (१८) सूक्तम ॥ ४ ॥ १-४ । आपो देवताः १-३ गायत्री, ४ पङ्क्तिः , ८४५ अक्षराणि ॥ परस्परोपकारोपदेशः- परस्पर उपकार के लिये उपदेश । अम्बयो यन्त्यध्व॑भिर्जामयो अध्वरीयताम् । पञ्चतीमधुना पयः ॥ १॥ अम्बयः । यन्ति । अध्व-भिः । जामयः । अध्वरि-यताम् । पञ्चलीः । मधुना । पर्यः ॥१॥ भाषार्य-(अम्बयः) पाने योग्य मातायें और (जामयः) मिलकर भोजन करने हारी, बहिन [वा कुलस्त्रियां] (मधुना) मधु के साथ (पयः) दूध को (पृञ्चतीः) मिलाती हुई (अध्वरीयताम) हिंसान करने हारे यजमानों के (अध्वभिः) सन्मार्गों से (यन्ति) चलती हैं ॥१॥ १.अम्बयः । सर्वधातुभ्य इन् । उ० १११६। इति अम्ब गती-इन् । प्रापणीया मानरः । मातृभूना श्रापः । अम्बाशब्दवद् अम्बिशब्दो वेदे मातृवाची । यथा । अम्बितमे नदीतमे । १०२ । ४१ । १६ । अम्बे अम्बिकेऽम्बालिके । य० ३४ । १८ । यन्तिः । इण गती-लट गच्छन्ति । मधवभिः । अत्ति,गमनेन वलं नाशयति स अध्या । प्रदेर्ध च ! उ०४॥ ११६ । इति अद् भक्षणे-कनिए, पृषोदरा- दित्वात् दस्य धः। यहा । अत सातत्यगमने-क्वनिप, तकारस्य धः । सन्मार्गः। जामयः । वसिवपिजिराजि० । उ० ४। १२५ जम भक्षण-इञ् । जमन्ति, संगत्य भोजनं कुर्वन्ति ताः । कुलस्त्रियः । भगिन्यः । भगनीचत् सहायभूताः पुरुषाः, प्रवरि-यताम् । अध्यानं सत्पथं रातीति । श्रध्वन् + रा-दानग्रह- गया:-क । यहा। न ध्वरति कुटिलीकरोति हिनस्तीति वा । न + वृ कुटिली- फरण, हिंसने च-अच् । अध्वर इति यज्ञनाम ध्यरतिहिंसाकर्मा तत्प्रतिपधः- निम्०१।। सुप श्रात्मनः परन् । पा०३।१। - । इति अध्वर + अयच् । शतृ । यचि च । पा०७।४।३३ । अकारस्य ईत्वम् । सन्मार्गदातारं कौटि- ल्यरहितं वा यामिच्छता यजमानानाम् । पृञ्चतीः । पृची सम्पः-शतृ । डीप् । या छन्दसि । पा० ६।१। १०६ । इति पूर्वसवर्णदीर्घः। पृश्चत्यः । संयोज-