पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथम काण्ड २-नो (असूः) इत्यादि स्त्री लिंग शब्दों का संबन्ध मन्त्र ३ के (आपः) शब्द से माना जावे तो यह भावार्थ है। पहिले जल मूर्तिमान पदार्थों से किरणों द्वारा सूर्य मंडल में [जहां तक सूर्य का प्रकाश है] जाता है, फिर वही जल सूर्य की किरणों से बिस भित्र होने के कारण दिव्य बनकर भूमि आदि पदार्थों के प्राक- पण से बरसता और महा उपकारी होता है। इस जल के समान, विद्वान् पुरुष ब्रह्मचर्य श्रादि तप करके संसार को उपकार करते हैं । अपो देवीरुपये यन्त्र गावः पिबन्ति नः । सिन्धुभ्यः कत्लै हुविः ॥ ३॥ अपः । देवीः । उप । ह्वये । यत्र । गावः । पिबन्ति । नः । सिन्धु'भ्यः । कवंम् । हुविः ॥ ३ भाषार्थ-(यत्र) जिस जल में से (गावः) सूर्य की किरणों [चा गोयें आदि जीव वा भूमि प्रदेश] (न:) हमारे लिये (हविः) देने वा लेने योग्य अन्न वा जल (कत्वम् ) उत्पन्न करने को (सिन्धुभ्यः) बहने वाले समुद्रों से (पिबन्ति) पान करती हैं। (देवीः) उस उत्तम गुण वाले (अप.) जल को (लप) श्रादर से (ह्वये) मैं बुलाता हूँ ॥३॥ नः । अस्माकम् । हिन्वन्त । हिवि प्रीणने, लोट् । इदितो नुम्धातोः। पा०७।१।५ । इति इदित्वात् नुम् । अथवा । हि वर्धने खादि-लोट प्रीणय- न्तु , साधयन्तु । वर्धयन्तु अध्वरम् । म०१ । सन्मार्गदातृ हिंसारहितं वा कर्म । यज्ञम् । ३- अपः । श्राप्नोतेई खश्च । उ० २५ । इति श्रान्ल व्याप्ती-किम् । इति अप् । अप् शब्दो नित्यस्त्रीलिङ्गो बहुवचनान्तश्च । व्यापयित्रीः, जल- धारा जलवत् उपकारिणः पुरुपान् । देवीः नन्दिग्रहिपचादिभ्यः० । पा० ३। १। १२४ । इति दिवु क्रीडाविजिगीपाव्यवहारद्युतिस्तुतिमोदमदखान- कान्तिगतिपु-पचाद्यच् । डीप । दिव्याः, धोतमानाःहिये । प्रहमाह्वयामि। यत्र । यासु अप्सु । गावः १।२।। धेनवः । उपलक्षणमेतत् । सर्वे जीवा इत्यर्थः । सूर्यकिरणः । भूलोकाः पिबन्तिा पाम्रा० इत्यादिना। पा०७।३।७८ । इति पा पाने-शपि पियादेशः । पानं कुर्वन्ति । नः। श्रस्मदर्थम् । सिन्धभ्यः