पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२२) अथर्ववेदभाष्ये सू०४। . भावार्थ-जल को सूर्य की किरणें समुद्र श्रादि से खींचती हैं वह जल फिर घरस कर हमारे लिये अन्न आदिक पदार्थ उत्पन्न करके सुख देता है। अथवा गौ आदि सव प्राणी जल द्वारा उत्पन्न पदार्थों से सुखी होकर सब को सुखी करते हैं, वैसे ही हम को परस्पर सहायक और उपकारी होना चाहिये ॥३॥ अपस्व १ न्तरमृतमप्सु अषजम् । अपामुत प्रशस्तिभिरश्वा अवथ वाजिनी गावो भवथ वाजिनौः ॥ ४ ॥ अप्-सु । अन्तः । अमृतम् । अप्-सु।भेषजम् । अपार । उत । प्रशस्ति-भिः । अश्वाः । भवथ । वाजिनः । गावः । भवथ । वाजिनीः ॥ ४॥ __भाषार्थ-(अग्नु भन्तः) जल के बीच में (अमृतम् ) रोग निवारक अमृत रंस है और (अप्सु) जल में ( भेषजम् ) भय जीतने वाला औषध है । (उत्त) और (अपाम् ) जल के (प्रशस्तिभिः) उत्तम गुणों से (अश्वाः) हे घोड़ो तुम, (वाजिनः) वेग वाले (भवथ) होते हो, (गावः) हे गौत्रो, तुम (वाजिनीः=o-न्यः) वेग वालो (भवथ) होती हो ॥४॥ स्वन्देः सम्प्रलारणं धश्च । उ०१ । ११ । इति स्यन्दू नवणे-उ प्रत्ययः, दस्य धः सम्प्रसारणं च । स्यन्दनशीलेभ्यः समुद्रेभ्यः सकाशात् । कर्वस् । डुकृञ् करणे- तुम् । छान्दसं रूपम् । कर्तुम् । हविः। अर्चिशुचिस्टपिछादिछर्दिभ्य इसिः । उ०२।१०८ इति । हु दानादानादनेषु-इसि । यद्वा ।ह्वञ् आह्वाने-इसिाहयते दीयते गृह्मते वा तद् हविः। हव्यम् । अन्नम् आवाहनम् । उदकम्-निध०१।१२। ४-अप्सु । मन्त्र ३ । जलधारासु । अन्तः । मध्ये । अग्र- तम् । रोगनिवारकं रसम्। भेषजम् । भिषजो वैद्यस्येदम् । सिषज-अण, निपातनात् एत्वम् । यद्धा भेष भयं रोगं जयतीति, जि जथे-ड। औषधम् पाम् ।म० ३ । जलधाराणाम् । उत। अपि च । प्रशस्ति-भिः।म+शन्स. स्तुती-क्तिन् । उत्तमगुणैः। अश्वाः । हे तुरगाः। भवथ। भू-लद् । यूयं वर्तध्वे ।