पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- - - Real -- - (२४) अथर्ववेदभाष्ये निश्चय करके (मयोभुवः) सुखकारक (स्थ) होते हो, (ना.) से तुम (नः) हम को (ऊर्जे) पराक्रम वा अन्य के लिये, (महे) बड़े बड़े (रणाय) संग्राम वा रमण के लिये और (चक्षसे) [ईश्वर के दर्शन के लिये (दधातन) पुष्ट करो ॥ १ ॥ भावार्थ-जैसे जल खान, पान, खेती, बाड़ी, कला, यन्त्र,आदि में उप- कारी होता है, वैसे मनुष्यों को अन्न, बल, और विद्या की वृद्धि से परस्पर वृद्धि करनी चाहिये ॥१॥ मन्त्र १--३ ऋग्वेद १०।।१-३॥ यजुर्वेद ११ । ५०-५२, तथा ३६ । १४-१६ सामवेद उत्तरार्चिक प्रपा०६ अर्धप्र०२ सू० १० ॥ यो व शिवतमी रसुस्तस्य भाजयतेह नः । उशतीरिव मातरः ॥२॥ यः । वः । शिव-तमः । रसः। तस्य । भाजयतु । इह । नः । उशती:-इव । मातरः॥२॥ भाषार्थ-हे मनुष्यो !] (य:) जो (व:) तुम्हारा (शिवतमः ) अत्यन्त सुखकारी (रसः) रस है, (इह) यहां संसार में] (नः) हम को (तस्य) उस - पुरुषाः। हिनिश्चयेन । स्थाअस सत्तायां लट् । भवथ ।मयः-भुवः। मयः + भू सतायां-क्किए । मिञ् हिंसायाम्-असुन् । मिनोति हिनस्ति दुःखम् मयः मुखम- निघ३।६॥ सुखस्य भावित्रयः कः । ताः। आपोयूयम्। नः। अस्मान् । जर्ज। किप च । पा० ३।२।७६ । इति ऊर्ज बलप्राणनयोः-फिप् । बलार्थम् अन्नाथ वादिधातन । ततनतनथनाश्च । पा०७।११४५ । इति डुधान धारणपोपणयो:- लोट तकारस्य तनप प्रादेशः । धत्त, पोपयत । महे। मह पूजायां-क्षिप् । मदते । विशालाय । रणाय। रण रवे-प्रर्थे क। युद्धाय । यद्वा । रमतेर्भावे-ल्युट मकारलोपश्च्छान्दसः । रमणाय । क्रीड़नाया रणाय रमणीयाय-निरु०॥२७॥ यत्रावं मन्त्रो भगवता यास्केन व्याख्यातः। चक्षसे । चहुलं शिच्च ! 30 ४। २३३ । इति चतिङ व्यक्तायां वाचि दर्शने च-भावे अशुन् । दर्शनाय ॥ . २-शिव-तमः । अतिशायने तमविप्ठनी । पा० ५। ३।५५ । इति तमप् । अतिशयेन कल्याणकरः । रसः। रस प्रास्वादे--अन् । सारः।