पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू० ५। . मयम काण्डस् (२५) का (भाजयत) भागी करो, (इच) जैसे (उशती:) प्रीति करती हुई (मातरः) मातायें ॥२॥ भावार्थ-जैसे मातायें प्रीति के साथ सन्तानों को सुख देती हैं और जैसे जल संसार में उपकारी पदार्थ है, वैसे ही सय मनुष्य परस्पर उपकारी. वन कर लाभ उठावें और आनन्द भोगें ॥२॥ तस्मा अरै गमाम वी यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥ ३ ॥ तस्मै'। अरम् । गमाम । वः । यस्य । क्षयाय । जिन्वय । आपः। जनयंथ । च । न : ॥ ३ ॥ भाषार्थ-[हे पुरुपाधी मनुष्यो ! (तस्म) उस पुरुष के लिये (वः) तुम को (अरम् ) शीघ्र या पूर्ण रीति से (गमाम) हम पहनावें, (यस्य) जिस पुरुष के (क्षयाय) ऐश्वर्य के लिये (जिन्यथ) तुम अनुग्रह करते हो। (आपः) हे जलो [जल समान उरकारी लोगो] (न:) हम को (च) अवश्य (जनयथ) तुम उत्पन्न करते हो॥ ३॥ भावार्थ-जैसे जल, अन्न श्रादि को उत्पन्न करके शरीर के पुष्ट करने और नौका, विमान आदि के चलाने में उपयोगी होता है इसी प्रकार जल के भाजयतं । हेतुमति च । पा० ३।११२६ । इति भज्ञ सेवायां-णिच-लोट् । भागिनः फुरत । सेवयत । उशतीः । वश कान्ती अभिलाये-शताउगितश्च। पा०४।१।६। इति डोप । चा छन्दसि । पा०६।१।१०६ । इति जसि पूर्व- सवर्णदोधः । उशल्यः, कामयमानाः, प्रीतियुक्ताः । मातरः । १।।राजनन्यः । ३-अरम् । ऋ गतौ-श्रच । शोधम् । यद्वा, अल भूपणे नियारणे-अमु । लस्य रत्वम् । अलम, पर्याप्तं पूर्णतया । गमाम । गम्ल गती णिच्-धान्दसो खोट । वयं गमयाम,प्रापयाम ! दायाय । परन् । पा० ३१ ३ । १६ । इति क्षि निवासे ऐश्वर्य च-नच निवासाय। ऐश्वर्यप्राप्तये। जिन्वय । जिवि प्रीणने लम् । यूयं तर्पयथ । वर्धयथ । अनुगृहीध्वम् । आपः । ११४ । ३। हे जस्त- -