पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२६) . अथर्ववेदभाप्ये सू० ५॥ समान उपकारी पुरुप सब लोगों को लाभ और कीर्ति के साथ पुनर्जन्म देते ईशाला वाणां क्षयन्तीश्चर्षणीनाम् । अपी यांचामि भेषजम् ॥ ४ ॥ ईशानाः । वार्याणास् । क्षयन्तीः । चर्षणीनाम् । अपः । याचामि । भेषजम् ॥ ४ ॥ __ भाषार्थ-(वार्याणाम् ) चाहने योग्य धनों की (ईशानाः) ईश्वरी और (चर्षणीनाम् ) मनुष्यों की (क्षयन्तीः) खामिनी (अपः) जन धाराओं [जल के समान उपकारी प्रजाओं से मैं, (भेपनम् ) भयजीतनेवाले लोपध को (याचामि) मांगता हूं ॥४॥ भावार्थ-जल से अन्न आदि औषध उत्पन्न होकर मनुष्य के धन और बल का कारण हैं । सो जल के समान गुणी महात्माओं से सहाय लेकर मनुष्यों को आनन्दित रहना चाहिये ॥ ४ ॥ यह मन्त्र ऋ. १०181५। है। धाराः जनयथ । हेतुमति च । पा०३।१।२६ । इति जनी प्रादुर्भावे-णिच्- लट, साहितको दीर्घः । यूयं प्रादुर्भावयथ, उत्पादयथ, प्रजया यशसा या वर्धयथ । च । अवधारणे, अवश्यम् । समुच्चये ॥ ५-ईशानाः । ईश ऐश्वयें -शानच् । ईश्वरी:, नियन्त्रीः। वार्याणाम् । ऋहलोयंत्। पा० ३ ॥ १।१२४। इतिवृङ संभक्तो-एयत्। अधीगर्थदयेशां कर्मणि। पा०२।३।५२। इति कर्मणि पष्ठी।वरणीयानां,धनानाम्।क्षयन्तीति निवासे, पेश्वर्येच-लटःशतृाउगितश्च। पा०४।१।६।इतिङनए। ईश्वरीः,स्वामिनी।चर्ष- णोनास् । कृपेरादेश्च चः । उ० २ । १०४ । इति कृपकपणे-अनि,चादेशः । श्रा- कर्पन्ति वशीकुर्वन्ति-इत्यर्थः । चर्पण्या मनुष्याः निघ०२ । ३ । पूर्ववत् कर्मणि पष्ठी। मनुष्याणाम् । अपः । अकथितं च । पा० १।४।०४। इति • अपादाने द्वितीया । जलधाराः । जलधारासकाशात् । जलवत् उपकारिभ्यो मनुष्येभ्यः । याचामि । याच याच्मायाम्-लट् । द्विकर्मकः । अहं याचे, प्रार्थये। भेषजम् । १।४।४। रोगनिवर्तकम्, औषधम् ॥ -