पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं काण्डसू। (२७) . सूक्तम् ६ ॥ १-४॥आपो देवताः । १-३गायत्री, ४ पंक्तिः, ८४५अक्षराति ॥ आरोग्यतोपदेशः-आरोग्यता के लिये उपदेश ।। शं नो देवीर भिष्टय आपो भवन्तु पीतये । शं योरभि स्र'वन्तु नः ॥ १॥ शम् । नः । देदीः । अभिष्टये । आपः । भवन्तु । पीतये । शस् । योः । अभि । सवन्तुः । नः ॥ १॥ भावार्य-(देवीः)दिव्य गुण वाले (आपः) जल [जल के समान उपकारी पुरुष] (नः) इमारे (अभिष्टये) अभीष्ट सिद्धि के लिये और (पीतये) पान वा रक्षा के लिये (शम् ) सुख दायक (भवन्तु) होवें। और (न:) हमारे (शम्) रोग को शान्ति के लिये, और (योः) भय दूर करने के लिये (अभि) सब ओर से (नवन्तु) वर्षा करें ॥१॥ भावार्थ-वृष्टि से जल के समान उपकारी पुरुप सब के दुःख की निवृत्ति और सुग्व की प्रवृत्ति में प्रयत्न करते रहें ॥१॥ १-शम् । १।३।१ । सुख, सुखफारिण्यः । देवीः । १।४।३।वा छन्दसि । पा०६।१।१०६ । इति असि पूर्वसवर्णदीर्घः। देव्यः । दिव्याः । अभिष्टये । अभि+इप वाञ्छायाम्-तिन् । शकन्ध्यादिपु पररूपं वक्तव्यम् । घा० पा०६।१।१४। इति पररूपम् । अभीष्टसिद्धये । आपः । १।४।३। जलानि, जलवद् गुणिनः पुरुषाः। पीतये । घुमास्थापाजहातिसां हलि । पा०६।४। ६६ । इनि पा पाने-क्तिनि प्रन्यये ईत्यम् । यद्वा । पा रक्षणे, प्रोप्या- यी, प्यै वृद्धौ वा-क्तिन् , तिच चा । यथा । पः किच्च । उ०१ । ७१ । इति पा- तु प्रत्ययः ।पियतिपाति घा स पीतुः । कित्वात् ईकारः । पानाय रक्षणाय,वृद्धये। शम् । ११३१२ । रोगशमनाय । योः। अन्येभ्योऽ पिदृश्यन्ते । पा० ३१२॥ ७५ । इति यु मिश्रणामिश्रणयाः-विच्, सकारश्चान्दसः यद्वा । यु-डोस् । -