पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२८) अथर्ववेदभाध्ये सू० ६। मन्त्र १, २०३६ । १२ । मन्त्र १-३० म०१० सू०म०४,६,७॥ तथा मन्त्र २, ३ ऋ० म०१ सू० २३ म० २०, २१ हैं । अण्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा। अग्नि च विश्वशैझुवम् ॥ २ ॥ अप-सु । मे । सोमः । अब्रवीत् । अन्तः। विश्वानि।भे पुजा। अग्निम् । च । विश्व-शैभुवम् ॥ २॥ भाषार्थ-(सोमः) बड़े ऐश्वर्य वाले परमेश्वर ने [चन्द्रमा था सोम- लता ने] (मे) मुझे (अन्तु अन्तः) व्यापन शील जलों में (विश्वानि) सव (भेषजा--नि) श्रौपधों को, (च) और (विश्वशम्भुवम् ) संसार के सुखदायक (अग्निम् ) अग्नि [विजुली वा पाचनशक्ति को बताया है ॥ २॥ भावार्थ-परमेश्वर सब विद्याओं का प्रकाशक है,चन्द्रमा औषधियों को पुष्ट करता है, और सोमलता मुख्य श्रोपधि है । यह सब पदार्थ जैसे जल द्वार औषधों, अम्न श्रादि और शरीरों के बढ़ाने, विजुली और पाचन शक्ति पहुंचाने और तेजस्वी करने में मुख्य कारण होते हैं वैसे ही मनुप्यों को परस्पर सामर्थ्य बढ़ाकर उपकार करना चाहिये ॥२॥ शंयोः......शमनं च रोगाणां यावनं त्र भयानाम्, इति निरु०।।२१ । भय- पृथकारणाय । अभि । सर्वतः । स्त्रवन्तु । प्रनवणे । वर्षन्तु ॥ २-अप्सु । १। ४ । ३ । व्यापयितृषु, जलेपु जलवद् गुणिपु मनुप्येपु- इत्यर्थः । सोमः । अर्तिस्तुसुहु० । उ०१।१४० । इति पु प्रसवैश्वर्ययोः मन् । सवति ऐश्वर्यहेतुर्भवतीति सोमः । परमेश्वरः । चन्द्रमाः । सोमलता। अंत्रवीत् । न व्यक्तायां वाचि-लङ । उपदिष्टवान् । अकथयत् । अन्तः। मध्ये। विश्वानि । सर्वाणि। भेषजा।।४।४। शेश्छन्दसि यहुलम् । पा० ६.१ ७० । इति शेर्लोपः। भेषजानि। भयनिधारणानि । औपधानि । अग्निम् । अङ्गेर्नलोपश्च । उ० ४। ५०। इति अगि गतौ-नि, नलोपः । तेजः । वैश्वानरं । धनिम् । पाचनशक्तिम् । विश्व-शंभुवम् । किप च । पा०३।२ । ७६ । इति विश्व + शम्+भू-विप, उवछ आदेशः। विश्वस्य जगतः सुखस्य भावयितारं कर्तारम् , सर्वसुखकरम् ॥ - R- -