पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं काण्डम् (२६) आपः पृणीत भैषजं वरू'थं तन्वे ३' मम। ज्योक् च सूर्य दृशे ॥३॥ प्रापः । पृणीत । भेषजम् । धरूयम् । तुन्वै । मम । ज्याक् । च । सूर्यम् । दृशे ॥३॥ भावार्थ-(आपः) हे व्यापन शील जलो [जल समान उपकारी पुरुषो] (मम ) मेरे (तन्वे ) शरीर के लिये (च) और (ज्योक) बहुत काल तक (सूर्यम् ) चलने वा चलाने वाले सूर्य को (दृशे ) देखने के लिये (वरूथम्) कवचम्प (भेषजम् ) भय निवारफ औषध को ( पृणीत ) पूर्ण करो ॥३॥ ____ भावार्य-जैसे युद्ध में योद्धा की रक्षा झिलम से होती है वैसे ही जल समान उपकारी पुरुष परस्पर सहायक होफर सब का जीवन आनन्द से बढ़ाते हैं ॥३॥ शं न आपो धन्वन्या ३':शामु सन्त्वनूष्यः । शं नः खनित्रिमा आपः शत्रुयाः कुम्भ आताः शिवा न': सन्तु वार्षिकीः ॥ ४ ॥ शम् । न । आपः । धन्वन्याः । शम् । ऊ इति । सुन्तु । शुन प्याः। शमान । सुनि निमः । श्रापः । शम् । ऊ इति । ३-मापः । हे व्यापयितृपि जलानि [ जल समानोपकारिणः पुरुषाः ] । पृणीत । पृ. पालनपूरणयो:-लोट् पालयत, पूरयत। भेषजम् ।१।४। ४ । भयनिवारकम् । औषधम् । वरुयम् ।जनभ्यामूथन् । उ० २१.६ । इत्ति पृ धरणे-ऊथन् , प्रियते शरीरमनेन । तनुत्राणम्, कवचम् । तन्धे । १११।१।तत् पदसिद्धिः खरितश्च । तन्यते विस्तीर्यते तनूः । शरीराय । मम । मदीयाय । ज्याक् । ज्यो नियमे-डोकि । चिरकालम् । सूर्यम् । १।३।५। जगतः प्रेरकम, आदित्यम् । दूसे। एशे विख्ये च । पा० ३।४।१२। इति रशिर प्रक्षणे-तुम) के प्रत्ययान्तो निपात्यते । द्रष्टुम् ॥