पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं काएडम् (३१) अथ द्वित्तीयोऽनुवाकः ॥ raPEESMESekm- सूक्तम् ॥ १-७॥ इन्द्राग्नी देवते । ९-४, ६, ७ अनुष्टुप् ८४४, ५ विष्टुप् ११ ४४ अक्षराणि ॥ ____ सेनापतिलक्षणानि-सेनापति के लक्षण ॥ स्तुवानमग्न आ वह यातुधान किमीदिन'म् । त्वं हि देव वन्दुितो हुन्ता दस्योर्च भूविथ ॥ १ ॥ स्तुवानम् । अग्ने । मा । बहु । यातु-धानम् । विभीदिनम् । त्वम् । हि देव । बुन्दुितः । हुन्ता। दस्योः । बभूविथ ॥१॥ भापार्य-(अग्ने ) हे अग्ने! [अग्नि समान प्रतापी] ( स्तुवानम् ) [तेरी] स्तुति करते हुये ( यातुधानम् ) पीड़ा देने हारे (फिमीदिनम् ) यह क्या यह एघा हो रहा है ऐसा करने वाले लुतरे को (श्रावह ) ले बा । (हि) क्योंकि (देव) हे राजन् (श्म) तू (पन्दितः) स्तुति को प्राप्त करके (दस्योः ) चोर था डाकू का (हन्ता) हनन कता (यभूविथ) हुया था ॥१॥ male- - - १-स्तुवानम् । शुभ स्तुती-लरः शानच् । अचि श्नुधातुभ्र वां० । पा०६।४।७। इति उच। त्वां प्रतरांन्तं स्तुवन्तम् । अग्ने। १।६।२। अग्नि शब्दों यास्केन यविधिं व्याख्याता, निरु०७ ॥ १४ । हे वह ने, हे पावक, हे अग्नियत् तेजस्थिन् सेनापते ! सा-वह । पानय । यातु-धानम्-कृवा- पाजिनि० 13०1१1१। इति यत ताइने-उरण । यातु पीड़ा दधाति ददाति । डुधाधारणपोपणदानेपु-युच। पीडाप्रद राक्षसम् किमोदिनम् । किम् + इदानीम् वा किम् + इदम-दनि । किमीदिने किमिदानीमिति घरते किमिदं