पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२२) अथर्ववेदभाष्ये भावार्थ-जब अग्नि के समान तेजस्वी और यशस्वी राजा दुःखदायी लुतरों [चुग़ल खोरों] और डाकुओं और गेरों को श्राधीन करता है तो शत्रु लोग उसके बल और प्रताप की प्रशंसा करते हैं और राज्यमें शान्ति फैलती है ॥३॥ (किमीदिन) शब्द का अर्थ भगवान् यास्क ने अब क्या हो रहा है वा यह क्या यह क्या हो रही है ऐसा कहते हुये छली, सूचक घt चुगलखोर का किया है, निरु०६।११॥ आज्यस्य परमेष्ठिन् जातवेदुस्तनू वशिन् । अग्ने तौलस्य प्राशान यातुधानान् वि लोपथ ॥ २ ॥ भाज्यस्य । पुरसे -स्थिन् । जात-वेदः । तनू'-वशिन् । भने । तौलस्य । ।। ऋशान। यातु-धानान् । वि। लापय ॥२॥ __ भाषार्थ-(परमेष्ठिन् ) हे बड़े ऊंचे पवाले ! (जातवेदः ) हे शान वा धन के देने वाले ! (तनूवशिन् । ) शरीरों को वश में रखने हारे ! (अग्ने ) अग्नि, राजन् ! तू (तौलस्य ) तोल से पाये हुये ( आज्यस्य) घृत का (प्र-- अशान) भोजन कर । और (यातुधानान् ) दुखदायी राक्षसों से (विलापय) विलाप करा ॥२॥ किमिदमिति वा पिशुनाय चरते-निरु० ६।११ । इति यास्कवचनात् किमिदानी वर्तते किमिदंवर्तते- इति एवमन्वेपमाणः किमिदी, पिशुनः । साधुजनवैरिणं, सदा विरुद्धबुद्धिं, पिशुनम् । हि । यस्मात् । अवश्यम् । देव । १।४।३। हे द्योतमान ! राजन् !! वन्दितः । वदि स्तुत्यभिवादयोः-त । स्तुतः । नम- स्कृतः । हन्ता । हन-तृच । हननकर्ता,घातयिता। दस्योः । यजिमनिशुन्धि- दसिजनिभ्यो युच् । उ० ३ । २० । इति दसु उपक्षये-युच। दस्यति परस्वान् नाशयतीति । चौरस्य । शत्रोः । बभूविथ । भू सत्तायां प्राप्तौ च-लिट मध्य- मैकवचनम् । त्वं भवसि स्म ॥ २-प्राज्यस्य । आङ् + अञ्ज मिश्रणे गतौ-फ्यप, न लोपः । कर्मणि पष्ठी,मा अज्यते शरीरेण । श्राज्य, घृतम् । परमे-स्थिन् । परमे कित्। उ० ४।१० । इति परमे+छा गतिनिवृतौ इनि, स च कित् । हलन्तात् सप्तम्याः संझायाम् ।