पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं काण्डम् (३३) - भावार्थ-जैसे अग्नि सुवादि के तौल व परिणाम से दिये हुये घृतादि हवन सामग्री को पाकर प्रज्वलित होता है वैसे ही प्रतापी राजा प्रजा का दिया हुआ कर लेकर दुष्टों को दण्ड देता है, उससे प्रजा सदा आनन्द युक्त रहती है २॥ वि लेपन्तु यातुधानो अत्रिणी ये किसीदिनः । अथ दमग्ने नो हविरिन्द्रश्च प्रति हर्यतम् ॥ ३ ॥ वि। लुपन्तु । यातु-धानाः । अविणः।ये।किनीदिन अयो इदम् । अग्ने । न । हुविः। इन्द्रः च । प्रति। हुर्थ तुर ॥ ३ ॥ __भाषा-(ये) जो (यातुधानाः) पीड़ा देने हारे, (अत्रिणः) पेट भरने घाले (किमोदिनः) यहच्या यह क्या, ऐसा करने वाले लुतरे [हे] [] (विलपन्तु) पा०६।३।। इत्यलुक् । स्थास्थिनस्मृणाम् । वा० पा०८।३। ६७ । इति पत्वम् । परमे उत्तमे पदे तिष्ठतीति परमेष्ठी । हे उच्चपदस्थ राजन् । जात-वेदः । गतिकारको पपदयोः पूर्वपदप्रातिस्वरत्वं च । उ०४। २२७ । इति जात+विद शाने, वा पिलाभे-अनुन् । जातं प्रादुर्भूतं वेदो पानं धनं या यस्मात् स जातवेदाः । जातवेदाः कस्माज जातानि वेद जातानि घेनं विदुर्गात जाने विद्यत इति वा जातचित्तो पा जातधनो जातयिद्योवा जास- प्रशानो वा-इनि निम०७ । १६ । हे जातधन, दे जातप्रशान । तन-वशिन् । घशोऽस्त्यस्य-इनि। है तनूनां अस्माकं शरीराणां वशयितः । अग्ने । म. १। हे अग्नियन् तेजस्विन् । तौलस्य । तुल उन्माने- घम् । तोल्यते उन्मीयते सुवादिना इति तोलम् । तोल-अण । कर्मणि पष्ठी। तौलम् । तोलेन परिमाणन छनम् । प्र+अशान । अश भोजने-लोट् । हलः श्नः शानज् झौ । पा० ३१1३1 इति श्नाप्रत्ययस्य शानच् । ही परतः। अतो हे पा०६॥ ४१ १०५.1 इति ल क । त्वं भोजनं कुरु । भक्षय । यातु-धानान् । मं०१ । पीडाप्रदान राक्षसान्। वि+लापय । हेतुमति च। पा०३।१ २६ । इति वि विकृतं । लप भापे-णिच्-लोट । विलापेन दुःख वचनेन युक्तान् ३-विलपन्तु । लप कथने-लोट् । विकृतं लपनं परिवेदमं कुर्वन्तु ।