पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्तांत सू०७। प्रथम काण्डम् (३५) भावार्थ--जब अग्नि के समान तेजस्वी और वायु के समान वेगवान् महा प्रतापी राजा उपद्रवियों को पकड़ता और देश से निकालता है तब उपद्रवी लोग अपना अपना नाम लेकर उस राजा के शरणागत होते हैं ॥ ४ ॥ ___ यश्याम ते वीर्य जातवेदः प्र णो ब्रहियातुधानान् • नृचक्षः । त्वया सर्व परितप्ताः पुरस्तात् त आयन्तु प्रब्रुवाणा उपदम् ॥५॥ पश्योम । ते । वीर्यम् । जात-वे दुः । प्र । न । ब्रूहि । यातु-धानान् । न-चक्षुः । त्वया । सर्वे परि-तप्त ते । आ । यन्तु । म-ब्रुवाणाः । उप । इदम ॥ ५॥ भाषार्थ-(जातवेदः) हे शान देने हारे वा वधुत धन वाले राजा ! (ते) तेरे (वीर्यम) पराक्रम को (पश्याम) हम देखें,(नृचक्षः) हे मनुष्यों के देखने हारे ! (नः) हमें (यातुधानान् ) दुःख दायी राक्षसों को (प्रवहि) बतादे । (स्वया) तुझ से (परितप्ताः) जलाये हुये (सर्वे) यह सच (प्रबुवाणाः) जय बोलते हुये (पुर- स्तात्) [तेरे आगे (इदम्) इस स्थान में (उप श्रा यन्तु) चले आवें ॥५॥ अपसारयतु । वाहुमान् । तदरयास्त्यस्मिमिति मतुप् । पा० ५.१२।६४ । भूम- निन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतुबा- दयः॥ १ ॥ कारिका ॥ इति बाहुशब्दात् प्रशंसायां मतुप् । प्रबलभुजः । महा- वली। ब्रवीत । -लोट् । कथयतु । सर्वः।। निखिलः। यातु-भान् । रुवा पा० उ०१।१। इति यत ताडने-उरण । ततो मतुप् पूर्ववत् निन्दायाम् । यातवो यातना विद्यन्तेऽस्मिन स यातुमान पीडावान , महापीडाकारी । अयम् । एतनामकोऽहम् । इति । एवम् । प्रा इत्य । समासेऽनपूर्व क्त्वो ल्यप् । पा० ७ । १ । ३७ ॥ इति श्राङ+ इण गतौ इति क्त्वाप्रत्ययस्य ल्यवा- देशः । हस्वस्य पिति कृति० । पा०६ । ११७१ । इति तुक् आगमः। आगत्य ।। ५-पश्याम । शिर् प्रेक्षणे-जोट । पाधूाध्मास्था० । पा० ७ । ३ । ७८ । इति शपि पश्यादेशः। अवलोकयाम । वीर्यम् । वीरस्य भावः, वीर-यत्।