पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३६) अथर्ववेदभाग्ये मू०७। भावार्थ-राजा को योग्य है कि अपने राज्य में विद्या प्रचार करे, सय प्रया पर इष्टि रखे और उपद्रवियों को अपने आधीन सर्वथा बस्ने कि वह लोग उसकी अाशा को सर्वदा मानते रहें ॥५॥ आरंभस्व जातवेदोऽस्माकाीय जज्ञिपे। दूतो नो अग्ने भूत्वा यातुधानान् विलोपय ॥६॥ आ।रभुस्य । जात-वेदः । सुस्माक। पर्याय । जुजिये।दूतः। न । ऋग्ने । भूत्वा । यातु-धानान् । वि। लापय ॥ ६ ॥ भाषार्थ-(जातवेदः) हे ज्ञान वा धन देनेवाले राजन् ! (प्रारमन्त्र) बरियां को पकड़ ले, (अस्माक) हमारे (अर्थाय) प्रयोजन के लिये (जशिय) तू उत्पन्न हुआ है। (अग्ने) हे अग्ने [सेनापते] (नः) हमारा (दूतः) दुन (भूत्वा) होकर (यातुधानान् ) दुःख दायियों से (विलापय) विलाप करावा यद्वा,वीरे साधु । तत्र साधुः । पा०४।४।।इति यत् । तित् स्वरितम् । पा० ६।१।१८५ । इति स्वरितः । पराक्रमम् ,सामर्थ्यम् । जात-वेदः । म०२। हे जातप्रशोन । नः। कथितं च । पा० १॥ ४॥५१ इति । कर्मत्वम् । अस्मान् प्रति । अ+हि । ब्रून व्यक्तायां वाचि लोट , द्विकर्मफः । प्रकथय । यातुधानान् । म०१ पीड़ा प्रदान राक्षसान् । नृचक्षः । चष्टिः पश्यति फर्मा। निघ०३। ११ । चक्षिक व्यक्तायां वाचि-प्रसुन्, नून मनुप्यान् चष्टे पश्यतीति नृचक्षाः। हे मनुष्याणां द्रष्टः, अथवा उपदेशक । त्वया । अग्निना, अग्निचत् तेजस्विना । परि-तताः । सम्यग् दग्धाः । पुरस्तात् । अग्ने । ते । प्रसिद्धाः । मा+ यन्तु । च्छन्तु प्र-त्रु वाणाः । अ-शानच् । प्रकथयन्तः, जयं प्रलपन्तः । इदम् । दृश्यमानं स्थानम् ॥ ६-या+रभस्व । म०४ । आज+रभ स्पर्श-लोट । निगृहाण! जात- धेदः । म०२। जातप्रज्ञान ! अस्माक । अन्त्यलोपश्टान्दसः । अस्माकम् । अर्थाय । अर्थ याचने-धम । प्रयोजनाय, धनाय । जज्ञिरे । जनी प्रादुर्भा- वे लिट्, स्वजातवानसि । द तः । दुतनिभ्यां दीर्घश्वः । उ०३।१०। इति दु